Bhagavad Gita in Roman Sanskrit script (original) (raw)

BHAGAVAD GĪTĀ ( in Roman Sanskrit script ) With love Krishna and Arjuna

1��2��3��4��5��6��7��8��9��10��11��12��13��14��15��16��17��18


How to read and pronounce Roman Sanskrit script.


1 atha prathamo' dhyāyaḥ (arjunaviṣādayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47


��������dhṛtarāṣṭra�uvāca:

dharmakṣetre�kurukṣetre�samavetā�yuyutsavaḥ�|�
māmakāḥ�pāṇḍavāścaiva�kimakurvata�saṃjaya��||�(1.01)�

��������saṃjaya�uvāca:

dṛṣṭvā�tu�pāṇḍavānīkaṃ�vyūḍhaṃ�duryodhanastadā�|�
ācāryamupasaṃgamya�rājā�vacanamabravīt�||�(1.02)�

paśyaitāṃ�pāṇḍuputrāṇāmācārya�mahatīṃ�camūm�|�
vyūḍhāṃ�drupadaputreṇa�tava�śiṣyeṇa�dhīmatā�||�(1.03)�

atra�śūrā�maheṣvāsā�bhīmārjunasamā�yudhi�|�
yuyudhāno�virāṭaśca�drupadaśca�mahārathaḥ�||�(1.04)�

dhṛṣṭaketuścekitānaḥ�kāśirājaśca�vīryavān�|�
purujitkuntibhojaśca�śaibyaśca�narapuṃgavaḥ�||�(1.05)�

yudhāmanyuśca�vikrānta�uttamaujāśca�vīryavān�|�
saubhadro�draupadeyāśca�sarva�eva�mahārathāḥ�||�(1.06)�

asmākaṃ�tu�viśiṣṭā�ye�tānnibodha�dvij' ottama�|�
nāyakā�mama�sainyasya�saṃjñ' ārthaṃ�tānbravīmi�te�||�(1.07)�

bhavānbhīṣmaśca�karṇaśca�kṛpaśca�samitiṃjayaḥ�|�
aśvatthāmā�vikaraṇaśca�saumadattir jayadrathaḥ�||�(1.08)�

anye�ca�bahavaḥ�śūrā�madarthe�tyaktajīvitāḥ�|�
nānāśastrapraharaṇāḥ�sarve�yuddhaviśāradāḥ�||�(1.09)�

aparyāptaṃ�tadasmākaṃ�balaṃ�bhīṣm' ābhirakṣitam�|�
paryāptaṃ�tvidameteṣāṃ�balaṃ�bhīm' ābhirakṣitam�||�(1.10)�

ayaneṣu�ca�sarveṣu�yathābhāgamavasthitāḥ�|�
bhīṣmamevābhirakṣantu�bhavantaḥ�sarva�eva�hi�||�(1.11)�

tasya�saṃjanayanharṣaṃ�kuruvṛddhaḥ�pitāmahaḥ�|�
siṃhanādaṃ�vinady' occaiḥ�śaṅkhaṃ�dadhmau�pratāpavān�||�(1.12)�

tataḥ�śaṅkhāśca�bheryaśca�paṇav' ānakagomukhāḥ�|�
sahas'aiv'ābhyahanyanta�sa�śabdastumulo'bhavat�||�(1.13)�

tataḥ�śvetairhayairyukte�mahati�syandane�sthitau�|�
mādhavaḥ�pāṇḍavaś c'aiva�divyau�śaṅkhau�pradaghmatuḥ�||�(1.14)�

pāṃcajanyaṃ�hṛṣīkeśo�devadattaṃ�dhanaṃjayaḥ�|�
pauṇḍraṃ�dadhmau�mahāśaṅkhaṃ�bhīmakarmā�vṛkodaraḥ�||�(1.15)�

anaṃtavijayaṃ�rājā�kuntīputro�yudhiṣṭhiraḥ�|�
nakulaḥ�sahadevaśca�sughoṣamaṇipuṣpakau�||�(1.16)�

kāśyaśca�parameṣvāsaḥ�śikhaṇḍī�ca�mahārathaḥ�|�
dhṛṣṭadyumno�virāṭaśca�sātyakiścāparājitaḥ�||�(1.17)�

drupado�draupadeyāśca�sarvaśaḥ�pṛthivīpate�|�
saubhadraśca�mahābāhuḥ�śaṅkhāndadhmuḥ�pṛthakpṛthak�||�(1.18)�

sa�ghoṣo�dhārtarāṣṭrāṇāṃ�hṛdayāni�vyadārayat�|�
nabhaśca�pṛthivīṃ�caiva�tumulo vyanunādayan�||�(1.19)�

atha�vyavasthitāndṛṣṭvā�dhārtarāṣṭrān�kapidhvajaḥ�|�
pravṛtte�śastrasaṃpāte�dhanurudyamya�pāṇḍavaḥ�||�(1.20)�

hṛṣīkeśaṃ�tadā�vākyamidamāha�mahīpate�|�

��������arjuna�uvāca:

senayorubhayormadhye�rathaṃ�sthāpaya�me'cyuta�||�(1.21)�

yāvadetānnirikṣe'haṃ�yoddhukāmānavasthitān�|�
kairmayā�saha�yoddhavyamasminraṇasamudyame�||�(1.22)�

yotsyamānānavekṣe'haṃ�ya�ete'tra�samāgatāḥ�|�
dhārtarāṣṭrasya�durbuddheryuddhe�priyacikīrṣavaḥ�||�(1.23)�

��������saṃjaya�uvāca:

evamukto�hṛṣīkeśo�guḍākeśena�bhārata�|�
senayorubhayormadhye�sthāpayitvā�rathottamam�||�(1.24)�

bhīṣmadroṇapramukhataḥ�sarveṣāṃ�ca�mahīkṣitām�|�
uvāca�pārtha�paśyaitānsamavetānkurūniti�||�(1.25)�

tatrāpaśyatsthitānpārthaḥ�pitṛnatha�pitāmahān�|�
ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā�||�(1.26)�

śvaśurānsuhṛdaścaiva�senayorubhayorapi�|�
tānsamīkṣya�sa�kaunteyaḥ�sarvānbandhūnavasthitān�||�(1.27)�

kṛpayā�parayāviṣṭo�viṣīdannidamabravīt�|�

��������arjuna�uvāca:

dṛṣṭvemaṃ�svajanaṃ�kṛṣṇa�yuyutsuṃ�samupasthitam�||�(1.28)�

sīdanti�mama�gātrāṇi�mukhaṃ�ca�pariśuṣyati�|�
vepathuśca�śarīre�me�romaharṣaśca�jāyate�||�(1.29)�

gāṇḍīvaṃ�straṃsate�hastāttvakcaiva�paridahyate�|�
na�ca�śaknomyavasthātuṃ�bhramatīva�ca�me�manaḥ�||�(1.30)�

nimittāni�ca�paśyāmi�viparītāni�keśava�|�
na�ca�śreyo'nupaśyāmi�hatvā�svajanamāhave�||�(1.31)�

na�kāṅkṣe�vijayaṃ�kṛṣṇa�na�ca�rājyaṃ�sukhāni�ca�|�
kiṃ�no�rājyena�govinda�kiṃ�bhogairjīvitena�vā�||�(1.32)�

yeṣāmarthe�kāṅkṣitaṃ�no�rājyaṃ�bhogāḥ�sukhāni�ca�|�
ta�ime'vasthitā�yuddhe�prāṇāṃstyaktvā�dhanāni�ca�||�(1.33)�

ācāryāḥ�pitaraḥ�putrāstathaiva�ca�pitāmahāḥ�|�
mātulāḥ�śvaśurāḥ�pautrāḥ�śyālāḥ�sambandhinastathā�||�(1.34)�

etānna�hantumicchāmi�ghnato'pi�madhusūdana�|�
api�trailokyarājyasya�hetoḥ�kiṃ�nu�mahīkṛte�||�(1.35)�

nihatya�dhārtarāṣṭrānnaḥ�kā�prītiḥ�syājanārdana�|�
pāpamevāśrayedasmānhatvaitānātatāyinaḥ�||�(1.36)�

tasmānnārhā�vayaṃ�hantuṃ�dhārtarāṣṭrānsvabāndhavān�|�
svajanaṃ�hi�kathaṃ�hatvā�sukhinaḥ�syāma�mādhava�||�(1.37)�

yadyapyete�na�paśyanti�lobhopahatacetasaḥ�|�
kulakṣayakṛtaṃ�doṣaṃ�mitradrohe�ca�pātakam�||�(1.38)�

kathaṃ�na�jñeyamasmābhiḥ�pāpādasmānnivartitum�|�
kulakṣayakṛtaṃ�doṣaṃ�prapaśyadbhirjanārdana�||�(1.39)�

kula-kṣaye�praṇaśyanti�kula-dharmāḥ�sanātanāḥ�|�
dharme�naṣṭe�kulaṃ�kṛtsnam adharmo' bhibhavatyuta�||�(1.40)�

adharmābhibhavātkṛṣṇa�praduṣyanti�kulastriyaḥ�|�
strīṣu�duṣṭāsu�vārṣṇeya�jāyate�varṇasaṃkaraḥ�||�(1.41)�

saṃkaro�narakāyaiva�kulaghnānāṃ�kulasya�ca�|�
patanti�pitaro�hyeṣāṃ�luptapiṇḍodakakriyāḥ�||�(1.42)�

doṣairetaiḥ�kulaghnānāṃ�varṇasaṃkarakārakaiḥ�|�
utsādyante�jātidharmāḥ�kuladharmāśca�śāśvatāḥ�||�(1.43)�

utsannakuladharmāṇāṃ�manuṣyāṇāṃ�janārdana�|�
narake�niyataṃ�vāso�bhavatītyanuśuśruma�||�(1.44)�

aho�bata�mahat pāpaṃ�kartuṃ�vyavasitā�vayam�|�
yad rājya-sukha-lobhena�hantuṃ�svajanam udyatāḥ�||�(1.45)�

yadi�māmapratīkāramaśastraṃ�śastrapāṇayaḥ�|�
dhārtarāṣṭrā�raṇe�hanyustanme�kṣemataraṃ�bhavet�||�(1.46)�

��������saṃjaya�uvāca:

evamuktvārjunaḥ�saṅkhye�rathopastha�upāviśat�|�
visṛjya�saśaraṃ�cāpaṃ�śoka-saṃvigna-mānasaḥ�||�(1.47)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
arjunaviṣādayogo�nāma�prathamo' dhyāyaḥ�



2

atha�dvitīyo' dhyāyaḥ (sāṅkhyayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39
40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72


��������saṃjaya�uvāca:

taṃ�tathā�kṛpayāviṣṭamaśrupūrṇākulekṣaṇam�|�
viṣīdantamidaṃ�vākyamuvāca�madhusūdanaḥ�||�(2.01)�

��������śrībhagavānuvāca:

kutastvā�kaśmalamidaṃ�viṣame�samupasthitam�|�
anāryajuṣṭamasvargyamakīrtikaramarjuna�||�(2.02)�

klaibyaṃ�mā�sma�gamaḥ�pārtha�naitattvayyupapadyate�|�
kṣudraṃ�hṛdayadaurbalyaṃ�tyaktvottiṣṭha�paraṃtapa�||�(2.03)�

��������arjuna�uvāca:

kathaṃ�bhīṣmamahaṃ�sāṅkhye�droṇaṃ�ca�madhusūdana�|�
iṣubhiḥ�pratiyotsyāmi�pūjārhāvarisūdana�||�(2.04)�

gurūnahatvā�hi�mahānubhāvān�
��������śreyo�bhoktuṃ�bhaikṣyamapīha�loke�|�
hatvārthakāmāṃstu�gurunihaiva�
��������bhuñjīya�bhogān�rudhirapradigdhān�||�(2.05)�

na�c'aitad vidmaḥ�kataran no�garīyo�
��������yad vā�jayema�yadi�vā�no�jayeyuḥ�|�
yān eva�hatvā�na�jijīviṣāmaḥ�
��������te' vasthitāḥ�pramukhe�dhārtarāṣṭrāḥ�||�(2.06)�

kārpaṇya-doṣ'opahata-svabhāvaḥ�
��������pṛcchāmi�tvāṃ-dharma-saṃmūḍha-cetāḥ�|�
yac chreyaḥ�syān niścitaṃ�brūhi�tan me�
��������śiṣyas te' haṃ�śādhi�māṃ�tvāṃ�prapannam�||�(2.07)�

na�hi�prapaśyāmi�mamāpanudyād�
��������yacchokamucchoṣaṇamindriyāṇām�|�
avāpya�bhūmāvasapatnamṛddhaṃ�
��������rājyaṃ�surāṇāmapi�cādhipatyam�||�(2.08)�

��������saṃjaya�uvāca:

evamuktvā�hṛṣīkeśaṃ�guḍākeśaḥ�paraṃtapaḥ�|�
na�yotsya�iti�govindamuktvā�tūṣṇīṃ�babhūva�ha�||�(2.09)�

tamuvāca�hṛṣīkeśaḥ�prahasanniva�bhārata�|�
senayorubhayormadhye�viṣīdantamidaṃ�vacaḥ�||�(2.10)�

��������śrībhagavānuvāca:

aśocyānanvaśocastvaṃ�prajñāvādāṃśca�bhāṣase�|�
gatāsūnagatāsūṃśca�nānuśocanti�paṇḍitāḥ�||�(2.11)�

natvevāhaṃ�jātu�nāsaṃ�na�tvaṃ�neme�janādhipāḥ�|�
na�caiva�na�bhaviṣyāmaḥ�sarve�vayamataḥ�param�||�(2.12)�

dehino' sminyathā�dehe�kaumāraṃ�yauvanaṃ�jarā�|�
tathā�dehāntaraprāptirdhīrastatra�na�muhyati�||�(2.13)�

mātrāsparśāstu�kaunteya�śīt'oṣṇasukhaduḥkhadāḥ�|�
āgam'āpāyino'nityāstāṃstitikṣasva�bhārata�||�(2.14)�

yaṃ�hi�na�vyathayantyete�puruṣaṃ�puruṣ' arṣabha�|�
samaduḥkhasukhaṃ�dhīraṃ�so'mṛtatvāya�kalpate�||�(2.15)�

nāsato�vidyate�bhāvo�nābhāvo�vidyate�sataḥ�|�
ubhayorapi�dṛṣṭo'ntastvanayostattvadarśibhiḥ�||�(2.16)�

avināśi�tu�tadviddhi�yena�sarvamidaṃ�tatam�|�
vināśamavyayasyāsya�na�kaścitkartumarhati�||�(2.17)�

antavanta�ime�dehā�nityasyoktāḥ�śarīriṇaḥ�|�
anāśino'prameyasya�tasmādyudhyasva�bhārata�||�(2.18)�

ya�enaṃ�vetti�hantāraṃ�yaścainaṃ�manyate�hatam�|
ubhau�tau�na�vijānīto�nāyaṃ�hanti�na�hanyate�||�(2.19)�

na�jāyate�mriyate�vā�kadācin�
��������nāyaṃ�bhūtvā�bhavitā�vā�na�bhūyaḥ�|�
ajo�nityaḥ�śāśvato'yaṃ�purāṇo�
��������na�hanyate�hanyamāne�śarīre�||�(2.20)�

vedāvināśinaṃ�nityaṃ�ya�enamajamavyayam�|�
kathaṃ�sa�puruṣaḥ�pārtha�kaṃ�ghātayati�hanti�kam�||�(2.21)�

vāsāṃsi�jīrṇāni�yathā�vihāya�
��������navāni�gṛhṇāti�naro'parāṇi�|�
tathā�śarīrāṇi�vihāya�jīrṇāni�
��������anyāni�saṃyāti�navāni�dehī�||�(2.22)�

nainaṃ�chindanti�śastrāṇi�nainaṃ�dahati�pāvakaḥ�|�
na�cainaṃ�kledayantyāpo�na�śoṣayati�mārutaḥ�||�(2.23)�

acchedyo'yamadāhyo'yamakledyo'śoṣya�eva�ca�|�
nityaḥ�sarvagataḥ�sthāṇuracalo'yaṃ�sanātanaḥ�||�(2.24)�

avyakto'yamacintyo'yamavikāryo'yamucyate�|�
tasmādevaṃ�viditvainaṃ�nānuśocitumarhasi�||�(2.25)�

atha�cainaṃ�nityajātaṃ�nityaṃ�vā�manyase�mṛtam�|�
tathāpi�tvaṃ�mahābāho�naivaṃ�śocitumarhasi�||�(2.26)�

jātasya�hi�dhruvo�mṛtyurdhruvaṃ�janma�mṛtasya�ca�|�
tasmādaparihārye'rthe�na�tvaṃ�śocitumarhasi�||�(2.27)�

avyaktādīni�bhūtāni�vyaktamadhyāni�bhārata�|�
avyaktanidhanānyeva�tatra�kā�paridevanā�||�(2.28)�

āścaryavatpaśyati�kaścidenam�
��������āścaryavadvadati�tathaiva�cānyaḥ�|�
āścaryavaccainamanyaḥ�śṛṇoti�
��������śrutvā'pyenaṃ�veda�na�caiva�kaścit�||�(2.29)�

dehī�nityamavadhyo'yaṃ�dehe�sarvasya�bhārata�|�
tasmātsarvāṇi�bhūtāni�na�tvaṃ�śocitumarhasi�||�(2.30)�

svadharmamapi�cāvekṣya�na�vikampitumarhasi�|�
dharmyāddhi�yuddhācchreyo'nyatkṣatriyasya�na�vidyate�||�(2.31)�

yadṛcchayā�copapannaṃ�svargadvāramapāvṛtam�|�
sukhinaḥ�kṣatriyāḥ�pārtha�labhante�yuddhamīdṛśam�||�(2.32)�

atha�cettvamimaṃ�dharmyaṃ�saṃgrāmaṃ�na�kariṣyasi�|�
tataḥ�svadharmaṃ�kīrtiṃ�ca�hitvā�pāpamavāpsyasi�||�(2.33)�

akīrtiṃ�cāpi�bhūtāni�kathayiṣyanti�te'vyayām�|�
saṃbhāvitasya�cākīrtirmaraṇādatiricyate�||�(2.34)�

bhayādraṇāduparataṃ�maṃsyante�tvāṃ�mahārathāḥ�|�
yeṣāṃ�ca�tvaṃ�bahumato�bhūtvā�yāsyasi�lāghavam�||�(2.35)�

avācyavādāṃśca�bahūnvadiṣyanti�tavāhitāḥ�|�
nindantastava�sāmarthyaṃ�tato�duḥkhataraṃ�nu�kim�||�(2.36)�

hato�vā�prāpsyasi�svargaṃ�jitvā�vā�bhokṣyase�mahīm�|�
tasmāduttiṣṭha�kaunteya�yuddhāya�kṛtaniścayaḥ�||�(2.37)�

sukhaduḥkhe�same�kṛtvā�lābhālābhau�jayājayau�|�
tato�yuddhāya�yujyasva�naivaṃ�pāpamavāpsyasi�||�(2.38)�

eṣā�te'bhihitā�sāṅkhye�buddhiryoge�tvimāṃ�śṛṇu�|�
buddhyā�yukto�yayā�pārtha�karmabandhaṃ�prahāsyasi�||�(2.39)�

nehābhikramanāśo'sti�pratyavāyo�na�vidyate�|�
svalpamapyasya�dharmasya�trāyate�mahato�bhayāt�||�(2.40)�

vyavasāyātmikā�buddhirekeha�kurunandana�|�
bahuśākhā�hyanantāśca�buddhayo'vyavasāyinām�||�(2.41)�

yāmimāṃ�puṣpitāṃ�vācaṃ�pravadantyavipaścitaḥ�|�
vedavādaratāḥ�pārtha�nānyadastīti�vādinaḥ�||�(2.42)�

kāmātmānaḥ�svargaparā�janmakarmaphalapradām�|�
kriyāviśeṣabahulāṃ�bhogaiśvaryagatiṃ�prati�||�(2.43)�

bhogaiśvaryaprasaktānāṃ�tayāpahṛtacetasām�|�
vyavasāyātmikā�buddhiḥ�samādhau�na�vidhīyate�||�(2.44)�

traiguṇyaviṣayā�vedā�nistraiguṇyo�bhavārjuna�|�
nirdvandvo�nityasattvastho�niryogakṣema�ātmavān�||�(2.45)�

yāvānartha�udapāne�sarvataḥ�saṃplutodake�|�
tāvānsarveṣu�vedeṣu�brāhmaṇasya�vijānataḥ�||�(2.46)�

karmaṇyevādhikāraste�mā�phaleṣu�kadācana�|�
mā�karmaphalaheturbhūrmā�te�saṅgo'stvakarmaṇi�||�(2.47)�

yogasthaḥ�kuru�karmāṇi�saṅgaṃ�tyaktvā�dhanaṃjaya�|�
siddhyasiddhyoḥ�samo�bhūtvā�samatvaṃ�yoga�ucyate�||�(2.48)�

dūreṇa�hyavaraṃ�karma�buddhiyogāddhanaṃjaya�|�
buddhau�śaraṇamanviccha�kṛpaṇāḥ�phalahetavaḥ�||�(2.49)�

buddhiyukto�jahātīha�ubhe�sukṛtaduṣkṛte�|�
tasmādyogāya�yujyasva�yogaḥ�karmasu�kauśalam�||�(2.50)�

karmajaṃ�buddhiyuktā�hi�phalaṃ�tyaktvā�manīṣiṇaḥ�|�
janmabandhavinirmuktāḥ�padaṃ�gacchantyanāmayam�||�(2.51)�

yadā�te�mohakalilaṃ�buddhirvyatitariṣyati�|�
tadā�gantāsi�nirvedaṃ�śrotavyasya�śrutasya�ca�||�(2.52)�

śrutivipratipannā�te�yadā�sthāsyati�niścalā�|�
samādhāvacalā�buddhistadā�yogamavāpsyasi�||�(2.53)�

��������arjuna�uvāca:

sthitaprajñasya�kā�bhāṣā�samādhisthasya�keśava�|�
sthitadhīḥ�kiṃ�prabhāṣeta�kimāsīta�vrajeta�kim�||�(2.54)�

��������śrībhagavānuvāca:

prajahāti�yadā�kāmānsarvānpārtha�manogatān�|�
ātmanyevātmanā�tuṣṭaḥ�sthitaprajñastadocyate�||�(2.55)�

duḥkheṣvanudvignamanāḥ�sukheṣu�vigataspṛhaḥ�|�
vītarāgabhayakrodhaḥ�sthitadhīrmunirucyate�||�(2.56)�

yaḥ�sarvatrānabhisnehastattatprāpya�śubhāśubham�|�
nābhinandati�na�dveṣṭi�tasya�prajñā�pratiṣṭhitā�||�(2.57)�

yadā�saṃharate�cāyaṃ�kūrmo'ṅgānīva�sarvaśaḥ�|�
indriyāṇīndriyārthe'bhyastasya�prajñā�pratiṣṭhitā�||�(2.58)�

viṣayā�vinivartante�nirāhārasya�dehinaḥ�|�
rasavarjaṃ�raso'pyasya�paraṃ�dṛṣṭvā�nivartate�||�(2.59)�

yatato�hyapi�kaunteya�puruṣasya�vipaścitaḥ�|�
indriyāṇi�pramāthīni�haranti�prasabhaṃ�manaḥ�||�(2.60)�

tāni�sarvāṇi�saṃyamya�yukta�āsīta�matparaḥ�|�
vaśe�hi�yasyendriyāṇi�tasya�prajñā�pratiṣṭhitā�||�(2.61)�

dhyāyato�viṣayānpuṃsaḥ�saṅgasteṣūpajāyate�|�
saṅgātsaṃjāyate�kāmaḥ�kāmātkrodho'bhijāyate�||�(2.62)�

krodhādbhavati�saṃmohaḥ�saṃmohātsmṛtivibhramaḥ�|�
smṛtibhraṃśād�buddhināśo�buddhināśātpraṇaśyati�||�(2.63)�

rāgadveṣavimuktaistu�viṣayānindriyaiścaran�|�
ātmavaśyairvidheyātmā�prasādamadhigacchati�||�(2.64)�

prasāde�sarvaduḥkhānāṃ�hānirasyopajāyate�|�
prasannacetaso�hyāśu�buddhiḥ�paryavatiṣṭhate�||�(2.65)�

nāsti�buddhirayuktasya�na�cāyuktasya�bhāvanā�|�
na�cābhāvayataḥ�śāntiraśāntasya�kutaḥ�sukham�||�(2.66)�

indriyāṇāṃ�hi�caratāṃ�yanmano'nuvidhīyate�|�
tadasya�harati�prajñāṃ�vāyurnāvamivāmbhasi�||�(2.67)�

tasmādyasya�mahābāho�nigṛhītāni�sarvaśaḥ�|�
indriyāṇīndriyārthebhyastasya�prajñā�pratiṣṭhitā�||�(2.68)�

yā�niśā�sarvabhūtānāṃ�tasyāṃ�jāgarti�saṃyamī�|�
yasyāṃ�jāgrati�bhūtāni�sā�niśā�paśyato�muneḥ�||�(2.69)�

āpūryamāṇamacalapratiṣṭhaṃ�
��������samudramāpaḥ�praviśanti�yadvat�|�
tadvatkāmā�yaṃ�praviśanti�sarve�
��������sa�śāntimāpnoti�na�kāmakāmī�||�(2.70)�

vihāya�kāmānyaḥ�sarvānpumāṃścarati�niḥspṛhaḥ�|�
nirmamo�nirahaṅkāraḥ�sa�śāntimadhigacchati�||�(2.71)�

eṣā�brāhmī�sthitiḥ�pārtha�naināṃ�prāpya�vimuhyati�|�
sthitvāsyāmantakāle'pi�brahmanirvāṇamṛcchati�||�(2.72)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
sāṅkhyayogo�nāma�dvitīyo'dhyāyaḥ�



3

atha�tṛtīyo' dhyāyaḥ (karmayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43


��������arjuna�uvāca:

jyāyasī�cetkarmaṇaste�matā�buddhirjanārdana�|�
tatkiṃ�karmaṇi�ghore�māṃ�niyojayasi�keśava�||�(3.01)�

vyāmiśreṇeva�vākyena�buddhiṃ�mohayasīva�me�|�
tadekaṃ�vada�niścitya�yena�śreyo'hamāpnuyām�||�(3.02)�

��������śrībhagavānuvāca:

loke'smina�dvividhā�niṣṭhā�purā�proktā�mayānagha�|�
jñānayogena�sāṅkhyānāṃ�karmayogena�yoginām�||�(3.03)�

na�karmaṇāmanārambhānnaiṣkarmyaṃ�puruṣo'śnute�|�
na�ca�saṃnyasanādeva�siddhiṃ�samadhigacchati�||�(3.04)�

na�hi�kaścitkṣaṇamapi�jātu�tiṣṭhatyakarmakṛt�|�
kāryate�hyavaśaḥ�karma�sarvaḥ�prakṛtijairguṇaiḥ�||�(3.05)�

karmendriyāṇi�saṃyamya�ya�āste�manasā�smaran�|�
indriyārthānvimūḍhātmā�mithyācāraḥ�sa�ucyate�||�(3.06)�

yastvindriyāṇi�manasā�niyamyārabhate'rjuna�|�
karmendriyaiḥ�karmayogamasaktaḥ�sa�viśiṣyate�||�(3.07)�

niyataṃ�kuru�karma�tvaṃ�karma�jyāyo�hyakarmaṇaḥ�|�
śarīrayātrāpi�ca�te�na�prasiddhyedakarmaṇaḥ�||�(3.08)�

yajñārthātkarmaṇo'nyatra�loko'yaṃ�karmabandhanaḥ�|�
tadarthaṃ�karma�kaunteya�muktasaṅgaḥ�samācara�||�(3.09)�

sahayajñāḥ�prajāḥ�sṛṣṭvā�purovāca�prajāpatiḥ�|�
anena�prasaviṣyadhvameṣa�vo'stviṣṭakāmadhuk�||�(3.10)�

devānbhāvayatānena�te�devā�bhāvayantu�vaḥ�|�
parasparaṃ�bhāvayantaḥ�śreyaḥ�paramavāpsyatha�||�(3.11)�

iṣṭānbhogānhi�vo�devā�dāsyante�yajñabhāvitāḥ�|�
tairdattānapradāyaibhyo�yo�bhuṅkte�stena�eva�saḥ�||�(3.12)�

yajñaśiṣṭāśinaḥ�santo�mucyante�sarvakilbiṣaiḥ�|�
bhuñjate�te�tvaghaṃ�pāpā�ye�pacantyātmakāraṇāt�||�(3.13)�

annādbhavanti�bhūtāni�parjanyādannasaṃbhavaḥ�|�
yajñādbhavati�parjanyo�yajñaḥ�karmasamudbhavaḥ�||�(3.14)�

karma�brahmodbhavaṃ�viddhi�brahmākṣarasamudbhavam�|�
tasmātsarvagataṃ�brahma�nityaṃ�yajñe�pratiṣṭhitam�||�(3.15)�

evaṃ�pravartitaṃ�cakraṃ�nānuvartayatīha�yaḥ�|�
aghāyurindriyārāmo�moghaṃ�pārtha�sa�jīvati�||�(3.16)�

yastvātmaratireva�syādātmatṛptaśca�mānavaḥ�|�
ātmanyeva�ca�saṃtuṣṭastasya�kāryaṃ�na�vidyate�||�(3.17)�

naiva�tasya�kṛtenārtho�nākṛteneha�kaścana�|�
na�cāsya�sarvabhūteṣu�kaścidarthavyapāśrayaḥ�||�(3.18)�

tasmādasaktaḥ�satataṃ�kāryaṃ�karma�samācara�|�
asakto�hyācarankarma�paramāpnoti�pūruṣaḥ�||�(3.19)�

karmaṇaiva�hi�saṃsiddhimāsthitā�janakādayaḥ�|�
lokasaṃgrahamevāpi�saṃpaśyankartumarhasi�||�(3.20)�

yadyadācarati�śreṣṭhastattadevetaro�janaḥ�|�
sa�yatpramāṇaṃ�kurute�lokastadanuvartate�||�(3.21)�

na�me�pārthāsti�kartavyaṃ�triṣu�lokeṣu�kiṃcana�|�
nānavāptamavāptavyaṃ�varta�eva�ca�karmaṇi�||�(3.22)�

yadi�hyahaṃ�na�varteyaṃ�jātu�karmaṇyatandritaḥ�|�
mama�vartmānuvartante�manuṣyāḥ�pārtha�sarvaśaḥ�||�(3.23)�

utsīdeyurime�lokā�na�kuryāṃ�karma�cedaham�|�
saṃkarasya�ca�kartā�syāmupahanyāmimāḥ�prajāḥ�||�(3.24)�

saktāḥ�karmaṇyavidvāṃso�yathā�kurvanti�bhārata�|�
kuryādvidvāṃstathā'saktaścikīrṣurlokasaṃgraham�||�(3.25)�

na�buddhibhedaṃ�janayedajñānāṃ�karmasaṅginām�|�
joṣayetsarvakarmāṇi�vidvānyuktaḥ�samācaran�||�(3.26)�

prakṛteḥ�kriyamāṇāni�guṇaiḥ�karmāṇi�sarvaśaḥ�|�
ahaṅkāravimūḍhātmā�kartāhamiti�manyate�||�(3.27)�

tattvavittu�mahābāho�guṇakarmavibhāgayoḥ�|�
guṇā�guṇeṣu�vartanta�iti�matvā�na�sajjate�||�(3.28)�

prakṛterguṇasaṃmūḍhāḥ�sajjante�guṇakarmasu�|�
tānakṛtsnavido�mandānkṛtsnavinna�vicālayet�||�(3.29)�

mayi�sarvāṇi�karmāṇi�saṃnyasyādhyātmacetasā�|�
nirāśīrnirmamo�bhūtvā�yudhyasva�vigatajvaraḥ�||�(3.30)�

ye�me�matamidaṃ�nityamanutiṣṭhanti�mānavāḥ�|�
śraddhāvanto'nasūyanto�mucyante�te'pi�karmabhiḥ�||�(3.31)�

ye�tvetadabhyasūyanto�nānutiṣṭhanti�me�matam�|�
sarvajñānavimūḍhāṃstānviddhi�naṣṭānacetasaḥ�||�(3.32)�

sadṛśaṃ�ceṣṭate�svasyāḥ�prakṛterjñānavānapi�|�
prakṛtiṃ�yānti�bhūtāni�nigrahaḥ�kiṃ�kariṣyati�||�(3.33)�

indriyasyendriyasyārthe�rāgadveṣau�vyavasthitau�|�
tayorna�vaśamāgacchettau�hyasya�paripanthinau�||�(3.34)�

śreyānsvadharmo�viguṇaḥ�paradharmātsvanuṣṭhitāt�|�
svadharme�nidhanaṃ�śreyaḥ�paradharmo�bhayāvahaḥ�||�(3.35)�

��������arjuna�uvāca:

atha�kena�prayukto'yaṃ�pāpaṃ�carati�pūruṣaḥ�|�
anicchannapi�vārṣṇeya�balādiva�niyojitaḥ�||�(3.36)�

��������śrībhagavānuvāca:

kāma�eṣa�krodha�eṣa�rajoguṇasamudbhavaḥ�|�
mahāśano�mahāpāpmā�viddhyenamiha�vairiṇam�||�(3.37)�

dhūmenāvriyate�vahniryathādarśo�malena�ca�|�
yatholbenāvṛto�garbhastathā�tenedamāvṛtam�||�(3.38)�

āvṛtaṃ�jñānametena�jñānino�nityavairiṇā�|�
kāmarūpeṇa�kaunteya�duṣpūreṇānalena�ca�||�(3.39)�

indriyāṇi�mano�buddhirasyādhiṣṭhānamucyate�|�
etairvimohayatyeṣa�jñānamāvṛtya�dehinam�||�(3.40)�

tasmāttvamindriyāṇyādau�niyamya�bharatarṣabha�|�
pāpmānaṃ�prajahi�hyenaṃ�jñānavijñānanāśanam�||�(3.41)�

indriyāṇi�parāṇyāhurindriyebhyaḥ�paraṃ�manaḥ�|�
manasastu�parā�buddhiryo�buddheḥ�paratastu�saḥ�||�(3.42)�

evaṃ�buddheḥ�paraṃ�buddhvā�saṃstabhyātmānamātmanā�|�
jahi�śatruṃ�mahābāho�kāmarūpaṃ�durāsadam�||�(3.43)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
karmayogo�nāma�tṛtīyo'dhyāyaḥ�



4

atha�caturtho' dhyāyaḥ (jñānakarmasaṃnyāsayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42


��������śrībhagavānuvāca:

imaṃ�vivasvate�yogaṃ�proktavānahamavyayam�|�
vivasvānmanave�prāha�manurikṣvākave'bravīt�||�(4.01)�

evaṃ�paramparāprāptamimaṃ�rājarṣayo�viduḥ�|�
sa�kāleneha�mahatā�yogo�naṣṭaḥ�paraṃtapa�||�(4.02)�

sa�evāyaṃ�mayā�te'dya�yogaḥ�proktaḥ�purātanaḥ�|�
bhakto'si�me�sakhā�ceti�rahasyaṃ�hyetaduttamam�||�(4.03)�

��������arjuna�uvāca:

aparaṃ�bhavato�janma�paraṃ�janma�vivasvataḥ�|�
kathametadvijānīyāṃ�tvamādau�proktavāniti�||�(4.04)�

��������śrībhagavānuvāca:

bahūni�me�vyatītāni�janmāni�tava�cārjuna�|�
tānyahaṃ�veda�sarvāṇi�na�tvaṃ�vettha�paraṃtapa�||�(4.05)�

ajo'pi�sannavyayātmā�bhūtānāmīśvaro'pi�san�|�
prakṛtiṃ�svāmadhiṣṭhāya�saṃbhavāmyātmamāyayā�||�(4.06)�

yadā�yadā�hi�dharmasya�glānirbhavati�bhārata�|�
abhyutthānamadharmasya�tadātmānaṃ�sṛjāmyaham�||�(4.07)�

paritrāṇāya�sādhūnāṃ�vināśāya�ca�duṣkṛtām�|�
dharmasaṃsthāpanārthāya�saṃbhavāmi�yuge�yuge�||�(4.08)�

janma�karma�ca�me�divyamevaṃ�yo�vetti�tattvataḥ�|�
tyaktvā�dehaṃ�punarjanma�naiti�māmeti�so'rjuna�||�(4.09)�

vītarāgabhayakrodhā�manmayā�māmupāśritāḥ�|�
bahavo�jñānatapasā�pūtā�madbhāvamāgatāḥ�||�(4.10)�

ye�yathā�māṃ�prapadyante�tāṃstathaiva�bhajāmyaham�|�
mama�vartmānuvartante�manuṣyāḥ�pārtha�sarvaśaḥ�||�(4.11)�

kāṅkṣantaḥ�karmaṇāṃ�siddhiṃ�yajanta�iha�devatāḥ�|�
kṣipraṃ�hi�mānuṣe�loke�siddhirbhavati�karmajā�||�(4.12)�

cāturvarṇyaṃ�mayā�sṛṣṭaṃ�guṇakarmavibhāgaśaḥ�|�
tasya�kartāramapi�māṃ�viddhyakartāramavyayam�||�(4.13)�

na�māṃ�karmāṇi�limpanti�na�me�karmaphale�spṛhā�|�
iti�māṃ�yo'bhijānāti�karmabhirna�sa�badhyate�||�(4.14)�

evaṃ�jñātvā�kṛtaṃ�karma�pūrvairapi�mumukṣubhiḥ�|�
kuru�karmaiva�tasmāttvaṃ�pūrvaiḥ�pūrvataraṃ�kṛtam�||�(4.15)�

kiṃ�karma�kimakarmeti�kavayo'pyatra�mohitāḥ�|�
tatte�karma�pravakṣyāmi�yajjñātvā�mokṣyase'śubhāt�||�(4.16)�

karmaṇo�hyapi�boddhavyaṃ�boddhavyaṃ�ca�vikarmaṇaḥ�|�
akarmaṇaśca�boddhavyaṃ�gahanā�karmaṇo�gatiḥ�||�(4.17)�

karmaṇyakarma�yaḥ�paśyedakarmaṇi�ca�karma�yaḥ�|�
sa�buddhimānmanuṣyeṣu�sa�yuktaḥ�kṛtsnakarmakṛt�||�(4.18)�

yasya�sarve�samārambhāḥ�kāmasaṅkalpavarjitāḥ�|�
jñānāgnidagdhakarmāṇaṃ�tamāhuḥ�paṇḍitaṃ�budhāḥ�||�(4.19)�

tyaktvā�karmaphalāsaṅgaṃ�nityatṛpto�nirāśrayaḥ�|�
karmaṇyabhipravṛtto'pi�naiva�kiṃcitkaroti�saḥ�||�(4.20)�

nirāśīryatacittātmā�tyaktasarvaparigrahaḥ�|�
śārīraṃ�kevalaṃ�karma�kurvannāpnoti�kilbiṣam�||�(4.21)�

yadṛcchālābhasaṃtuṣṭo�dvandvātīto�vimatsaraḥ�|�
samaḥ�siddhāvasiddhau�ca�kṛtvāpi�na�nibadhyate�||�(4.22)�

gatasaṅgasya�muktasya�jñānāvasthitacetasaḥ�|�
yajñāyācarataḥ�karma�samagraṃ�pravilīyate�||�(4.23)�

brahm'ārpaṇaṃ�brahma�havir-brahm'āgnau�brahmaṇā�hutam�|�
brahm'aiva�tena�gantavyaṃ�brahma-karma-samādhinā�||�(4.24)�

daivamevāpare�yajñaṃ�yoginaḥ�paryupāsate�|�
brahmāgnāvapare�yajñaṃ�yajñenaivopajuhvati�||�(4.25)�

śrotrādīnīndriyāṇyanye�saṃyamāgniṣu�juhvati�|�
śabdādīnviṣayānanya�indriyāgniṣu�juhvati�||�(4.26)�

sarvāṇīndriyakarmāṇi�prāṇakarmāṇi�cāpare�|�
ātmasaṃyamayogāgnau�juhvati�jñānadīpite�||�(4.27)�

dravyayajñāstapoyajñā�yogayajñāstathāpare�|�
svādhyāyajñānayajñāśca�yatayaḥ�saṃśitavratāḥ�||�(4.28)�

apāne�juhvati�prāṇaṃ�prāṇe'pānaṃ�tathāpare�|�
prāṇāpānagatī�ruddhvā�prāṇāyāmaparāyaṇāḥ�||�(4.29)�

apare�niyatāhārāḥ�prāṇānprāṇeṣu�juhvati�|�
sarve'pyete�yajñavido�yajñakṣapitakalmaṣāḥ�||�(4.30)�

yajñaśiṣṭāmṛtabhujo�yānti�brahma�sanātanam�|�
nāyaṃ�loko'styayajñasya�kuto'nyaḥ�kurusattama�||�(4.31)�

evaṃ�bahuvidhā�yajñā�vitatā�brahmaṇo�mukhe�|�
karmajānviddhi�tānsarvānevaṃ�jñātvā�vimokṣyase�||�(4.32)�

śreyāndravyamayādyajñājjñānayajñaḥ�paraṃtapa�|�
sarvaṃ�karmākhilaṃ�pārtha�jñāne�parisamāpyate�||�(4.33)�

tadviddhi�praṇipātena�paripraśnena�sevayā�|�
upadekṣyanti�te�jñānaṃ�jñāninastattvadarśinaḥ�||�(4.34)�

yajjñātvā�na�punarmohamevaṃ�yāsyasi�pāṇḍava�|�
yena�bhūtānyaśeṣāṇi�drakṣyasyātmanyatho�mayi�||�(4.35)�

api�cedasi�pāpebhyaḥ�sarvebhyaḥ�pāpakṛttamaḥ�|�
sarvaṃ�jñānaplavenaiva�vṛjinaṃ�saṃtariṣyasi�||�(4.36)�

yathaidhāṃsi�samiddho'gnirbhasmasātkurute'rjuna�|�
jñānāgniḥ�sarvakarmāṇi�bhasmasātkurute�tathā�||�(4.37)�

na�hi�jñānena�sadṛśaṃ�pavitramiha�vidyate�|�
tatsvayaṃ�yogasaṃsiddhaḥ�kālenātmani�vindati�||�(4.38)�

śraddhāvāṃ labhate�jñānaṃ�tatparaḥ�saṃyatendriyaḥ�|�
jñānaṃ�labdhvā�parāṃ�śāntimacireṇādhigacchati�||�(4.39)�

ajñaścāśraddadhānaśca�saṃśayātmā�vinaśyati�|�
nāyaṃ�loko'sti�na�paro�na�sukhaṃ�saṃśayātmanaḥ�||�(4.40)�

yogasaṃnyastakarmāṇaṃ�jñānasaṃchinnasaṃśayam�|�
ātmavantaṃ�na�karmāṇi�nibadhnanti�dhanaṃjaya�||�(4.41)�

tasmādajñānasaṃbhūtaṃ�hṛtsthaṃ�jñānāsinātmanaḥ�|�
chittvainaṃ�saṃśayaṃ�yogamātiṣṭhottiṣṭha�bhārata�||�(4.42)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
jñānakarmasaṃnyāsayogo�nāma�caturtho'dhyāyaḥ�



5

atha�paṃcamo' dhyāyaḥ (saṃnyāsayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29


��������arjuna�uvāca:

saṃnyāsaṃ�karmaṇāṃ�kṛṣṇa�punaryogaṃ�ca�śaṃsasi�|�
yacchreya�etayorekaṃ�tanme�brūhi�suniścitam�||�(5.01)�

��������śrībhagavānuvāca:

saṃnyāsaḥ�karmayogaśca�niḥśreyasakarāvubhau�|�
tayostu�karmasaṃnyāsātkarmayogo�viśiṣyate�||�(5.02)�

jñeyaḥ�sa�nityasaṃnyāsī�yo�na�dveṣṭi�na�kāṅkṣati�|�
nirdvandvo�hi�mahābāho�sukhaṃ�bandhātpramucyate�||�(5.03)�

sāṅkhyayogau�pṛthagbālāḥ�pravadanti�na�paṇḍitāḥ�|�
ekamapyāsthitaḥ�samyagubhayorvindate�phalam�||�(5.04)�

yatsāṅkhyaiḥ�prāpyate�sthānaṃ�tadyogairapi�gamyate�|�
ekaṃ�sāṅkhyaṃ�ca�yogaṃ�ca�yaḥ�paśyati�sa�paśyati�||�(5.05)�

saṃnyāsastu�mahābāho�duḥkhamāptumayogataḥ�|�
yogayukto�munirbrahma�nacireṇādhigacchati�||�(5.06)�

yogayukto�viśuddhātmā�vijitātmā�jitendriyaḥ�|�
sarvabhūtātmabhūtātmā�kurvannapi�na�lipyate�||�(5.07)�

naiva�kiṃcitkaromīti�yukto�manyeta�tattvavit�|�
paśyañśruṇvanspṛśañjighrannaśnaṃgacchansvapanśvasan�||�(5.08)�

pralapanvisṛjangṛhṇannunmiṣannimiṣannapi�|�
indriyāṇīndriyārtheṣu�vartanta�iti�dhārayan�||�(5.09)�

brahmaṇyādhāya�karmāṇi�saṅgaṃ�tyaktvā�karoti�yaḥ�|�
lipyate�na�sa�pāpena�padmapatramivāmbhasā�||�(5.10)�

kāyena�manasā�buddhyā�kevalairindriyairapi�|�
yoginaḥ�karma�kurvanti�saṅgaṃ�tyaktvātmaśuddhaye�||�(5.11)�

yuktaḥkarmaphalaṃ�tyaktvā�śāntimāpnoti�naiṣṭhikīm�|�
ayuktaḥ�kāmakāreṇa�phale�sakto�nibadhyate�||�(5.12)�

sarvakarmāṇi�manasā�saṃnyasyāste�sukhaṃ�vaśī�|�
navadvāre�pure�dehī�naiva�kurvanna�kārayan�||�(5.13)�

na�kartṛtvaṃ�na�karmāṇi�lokasya�sṛjati�prabhuḥ�|�
na�karmaphalasaṃyogaṃ�svabhāvastu�pravartate�||�(5.14)�

nādatte�kasyacitpāpaṃ�na�caiva�sukṛtaṃ�vibhuḥ�|�
ajñānenāvṛtaṃ�jñānaṃ�tena�muhyanti�jantavaḥ�||�(5.15)�

jñānena�tu�tadajñānaṃ�yeṣāṃ�nāśitamātmanaḥ�|�
teṣāmādityavajjñānaṃ�prakāśayati�tatparam�||�(5.16)�

tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ�|�
gacchantyapunarāvṛttiṃ�jñānanirdhūtakalmaṣāḥ�||�(5.17)�

vidyāvinayasaṃpanne�brāhmaṇe�gavi�hastini�|�
śuni�caiva�śvapāke�ca�paṇḍitāḥ�samadarśinaḥ�||�(5.18)�

ihaiva�tairjitaḥ�sargo�yeṣāṃ�sāmye�sthitaṃ�manaḥ�|�
nirdoṣaṃ�hi�samaṃ�brahma�tasmād�brahmaṇi�te�sthitāḥ�||�(5.19)�

na�prahṛṣyetpriyaṃ�prāpya�nodvijetprāpya�cāpriyam�|�
sthirabuddhirasaṃmūḍho�brahmavid�brahmaṇi�sthitaḥ�||�(5.20)�

bāhyasparśeṣvasaktātmā�vindatyātmani�yatsukham�|�
sa�brahmayogayuktātmā�sukhamakṣayamaśnute�||�(5.21)�

ye�hi�saṃsparśajā�bhogā�duḥkhayonaya�eva�te�|�
ādyantavantaḥ�kaunteya�na�teṣu�ramate�budhaḥ�||�(5.22)�

śaknotīhaiva�yaḥ�soḍhuṃ�prākṣarīravimokṣaṇāt�|�
kāmakrodhodbhavaṃ�vegaṃ�sa�yuktaḥ�sa�sukhī�naraḥ�||�(5.23)�

yo'ntaḥsukho'ntarārāmastathāntarjyotireva�yaḥ�|�
sa�yogī�brahmanirvāṇaṃ�brahmabhūto'dhigacchati�||�(5.24)�

labhante�brahmanirvāṇamṛṣayaḥ�kṣīṇakalmaṣāḥ�|�
chinnadvaidhā�yatātmānaḥ�sarvabhūtahite�ratāḥ�||�(5.25)�

kāmakrodhaviyuktānāṃ�yatīnāṃ�yatacetasām�|�
abhito�brahmanirvāṇaṃ�vartate�viditātmanām�||�(5.26)�

sparśānkṛtvā�bahirbāhyāṃścakṣuścaivāntare�bhruvoḥ�|�
prāṇāpānau�samau�kṛtvā�nāsābhyantaracāriṇau�||�(5.27)�

yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ�|�
vigatecchābhayakrodho�yaḥ�sadā�mukta�eva�saḥ�||�(5.28)�

bhoktāraṃ�yajñatapasāṃ�sarvalokamaheśvaram�|�
suhṛdaṃ�sarvabhūtānāṃ�jñātvā�māṃ�śāntimṛcchati�||�(5.29)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
saṃnyāsayogo�nāma�paṃcamo'dhyāyaḥ�



6

atha�ṣaṣṭho' dhyāyaḥ (ātmasaṃyamayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47


��������śrībhagavānuvāca:

anāśritaḥ�karmaphalaṃ�kāryaṃ�karma�karoti�yaḥ�|�
sa�saṃnyāsī�ca�yogī�ca�na�niragnirna�cākriyaḥ�||�(6.01)�

yaṃ�saṃnyāsamiti�prāhuryogaṃ�taṃ�viddhi�pāṇḍava�|�
na�hyasaṃnyastasaṅkalpo�yogī�bhavati�kaścana�||�(6.02)�

ārurukṣormuneryogaṃ�karma�kāraṇamucyate�|�
yogārūḍhasya�tasyaiva�śamaḥ�kāraṇamucyate�||�(6.03)�

yadā�hi�nendriyārtheṣu�na�karmasvanuṣajjate�|�
sarvasaṅkalpasaṃnyāsī�yogārūḍhastadocyate�||�(6.04)�

uddharedātmanātmānaṃ�nātmānamavasādayet�|�
ātmaiva�hyātmano�bandhurātmaiva�ripurātmanaḥ�||�(6.05)�

bandhurātmātmanastasya�yenātmaivātmanā�jitaḥ�|�
anātmanastu�śatrutve�vartetātmaiva�śatruvat�||�(6.06)�

jitātmanaḥ�praśāntasya�paramātmā�samāhitaḥ�|�
śītoṣṇasukhaduḥkheṣu�tathā�mānāpamānayoḥ�||�(6.07)�

jñānavijñānatṛptātmā�kūṭastho�vijitendriyaḥ�|�
yukta�ityucyate�yogī�samaloṣṭāśmakāṃcanaḥ�||�(6.08)�

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu�|�
sādhuṣvapi�ca�pāpeṣu�samabuddhirviśiṣyate�||�(6.09)�

yogī�yuñjīta�satatamātmānaṃ�rahasi�sthitaḥ�|�
ekākī�yatacittātmā�nirāśīraparigrahaḥ�||�(6.10)�

śucau�deśe�pratiṣṭhāpya�sthiramāsanamātmanaḥ�|�
nātyucchritaṃ�nātinīcaṃ�cailājinakuśottaram�||�(6.11)�

tatraikāgraṃ�manaḥ�kṛtvā�yatacittendriyakriyāḥ�|�
upaviśyāsane�yuñjyādyogamātmaviśuddhaye�||�(6.12)�

samaṃ�kāyaśirogrīvaṃ�dhārayannacalaṃ�sthiraḥ�|�
saṃprekṣya�nāsikāgraṃ�svaṃ�diśaścānavalokayan�||�(6.13)�

praśāntātmā�vigatabhīrbrahmacārivrate�sthitaḥ�|�
manaḥ�saṃyamya�maccitto�yukta�āsīta�matparaḥ�||�(6.14)�

yuñjannevaṃ�sadātmānaṃ�yogī�niyatamānasaḥ�|�
śāntiṃ�nirvāṇaparamāṃ�matsaṃsthāmadhigacchati�||�(6.15)�

nātyaśnatastu�yogo'sti�na�caikāntamanaśnataḥ�|�
na�cātisvapnaśīlasya�jāgrato�naiva�cārjuna�||�(6.16)�

yuktāhāravihārasya��yuktaceṣṭasya�karmasu�|�
yuktasvapnāvabodhasya�yogo�bhavati�duḥkhahā�||�(6.17)�

yadā�viniyataṃ�cittamātmanyevāvatiṣṭhate�|�
niḥspṛhaḥ�sarvakāmebhyo�yukta�ityucyate�tadā�||�(6.18)�

yathā�dīpo�nivātastho�neṅgate�sopamā�smṛtā�|�
yogino�yatacittasya�yuñjato�yogamātmanaḥ�||�(6.19)�

yatroparamate�cittaṃ�niruddhaṃ�yogasevayā�|�
yatra�caivātmanātmānaṃ�paśyannātmani�tuṣyati�||�(6.20)�

sukhamātyantikaṃ�yattad�buddhigrāhyamatīndriyam�|�
vetti�yatra�na�caivāyaṃ�sthitaścalati�tattvataḥ�||�(6.21)�

yaṃ�labdhvā�cāparaṃ�lābhaṃ�manyate�nādhikaṃ�tataḥ�|�
yasminsthito�na�duḥkhena�guruṇāpi�vicālyate�||�(6.22)�

taṃ�vidyād�duḥkhasaṃyogaviyogaṃ�yogasaṃjñitam�|�
sa�niścayena�yoktavyo�yogo'nirviṇṇacetasā�||�(6.23)�

saṅkalpaprabhavānkāmāṃstyaktvā�sarvānaśeṣataḥ�|�
manasaivendriyagrāmaṃ�viniyamya�samantataḥ�||�(6.24)�

śanaiḥ�śanairuparamed�buddhyā�dhṛtigṛhītayā�|�
ātmasaṃsthaṃ�manaḥ�kṛtvā�na�kiṃcidapi�cintayet�||�(6.25)�

yato�yato�niścarati�manaścaṃcalamasthiram�|�
tatastato�niyamyaitadātmanyeva�vaśaṃ�nayet�||�(6.26)�

praśāntamanasaṃ�hyenaṃ�yoginaṃ�sukhamuttamam�|�
upaiti�śāntarajasaṃ�brahmabhūtamakalmaṣam�||�(6.27)�

yuñjannevaṃ�sadātmānaṃ�yogī�vigatakalmaṣaḥ�|�
sukhena�brahmasaṃsparśamatyantaṃ�sukhamaśnute�||�(6.28)�

sarvabhūtasthamātmānaṃ�sarvabhūtāni�cātmani�|�
īkṣate�yogayuktātmā�sarvatra�samadarśanaḥ�||�(6.29)�

yo�māṃ�paśyati�sarvatra�sarvaṃ�ca�mayi�paśyati�|�
tasyāhaṃ�na�praṇaśyāmi�sa�ca�me�na�praṇaśyati�||�(6.30)�

sarvabhūtasthitaṃ�yo�māṃ�bhajatyekatvamāsthitaḥ�|�
sarvathā�vartamāno'pi�sa�yogī�mayi�vartate�||�(6.31)�

ātmaupamyena�sarvatra�samaṃ�paśyati�yo'rjuna�|�
sukhaṃ�vā�yadi�vā�duḥkhaṃ�sa�yogī�paramo�mataḥ�||�(6.32)�

��������arjuna�uvāca:

yo'yaṃ�yogastvayā�proktaḥ�sāmyena�madhusūdana�|�
etasyāhaṃ�na�paśyāmi�caṃcalatvātsthitiṃ�sthirām�||�(6.33)�

caṃcalaṃ�hi�manaḥ�kṛṣṇa�pramāthi�balavad�dṛḍham�|�
tasyāhaṃ�nigrahaṃ�manye�vāyoriva�suduṣkaram�||�(6.34)�

��������śrībhagavānuvāca:

asaṃśayaṃ�mahābāho�mano�durnigrahaṃ�calam�|�
abhyāsena�tu�kaunteya�vairāgyeṇa�ca�gṛhyate�||�(6.35)�

asaṃyatātmanā�yogo�duṣprāpa�iti�me�matiḥ�|�
vaśyātmanā�tu�yatatā�śakyo'vāptumupāyataḥ�||�(6.36)�

��������arjuna�uvāca:

ayatiḥ�śraddhayopeto�yogāccalitamānasaḥ�|�
aprāpya�yogasaṃsiddhiṃ�kāṃ�gatiṃ�kṛṣṇa�gacchati�||�(6.37)�

kaccinnobhayavibhraṣṭaśchinnābhramiva�naśyati�|�
apratiṣṭho�mahābāho�vimūḍho�brahmaṇaḥ�pathi�||�(6.38)�

etanme�saṃśayaṃ�kṛṣṇa�chettumarhasyaśeṣataḥ�|�
tvadanyaḥ�saṃśayasyāsya�chettā�na�hyupapadyate�||�(6.39)�

��������śrībhagavānuvāca:

pārtha�naiveha�nāmutra�vināśastasya�vidyate�|�
na�hi�kalyāṇakṛtkaścid�durgatiṃ�tāta�gacchati�||�(6.40)�

prāpya�puṇyakṛtāṃ�lokānuṣitvā�śāśvatīḥ�samāḥ�|�
śucīnāṃ�śrīmatāṃ�gehe�yogabhraṣṭo'bhijāyate�||�(6.41)�

athavā�yogināmeva�kule�bhavati�dhīmatām�|�
etaddhi�durlabhataraṃ�loke�janma�yadīdṛśam�||�(6.42)�

tatra�taṃ�buddhisaṃyogaṃ�labhate�paurvadehikam�|�
yatate�ca�tato�bhūyaḥ�saṃsiddhau�kurunandana�||�(6.43)�

pūrvābhyāsena�tenaiva�hriyate�hyavaśo'pi�saḥ�|�
jijñāsurapi�yogasya�śabdabrahmātivartate�||�(6.44)�

prayatnādyatamānastu�yogī�saṃśuddhakilbiṣaḥ�|�
anekajanmasaṃsiddhastato�yāti�parāṃ�gatim�||�(6.45)�

tapasvibhyo'dhiko�yogī�jñānibhyo'pi�mato'dhikaḥ�|�
karmibhyaścādhiko�yogī�tasmādyogī�bhavārjuna�||�(6.46)�

yogināmapi�sarveṣāṃ�madgatenāntarātmanā�|�
śraddhāvānbhajate�yo�māṃ�sa�me�yuktatamo�mataḥ�||�(6.47)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
ātmasaṃyamayogo�nāma�ṣaṣṭho'dhyāyaḥ�



7

atha�saptamo' dhyāyaḥ (jñānavijñānayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30


��������śrībhagavānuvāca:

mayyāsaktamanāḥ�pārtha�yogaṃ�yuñjanmadāśrayaḥ�|�
asaṃśayaṃ�samagraṃ�māṃ�yathā�jñāsyasi�tacchṛṇu�||�(7.01)�

jñānaṃ�te'haṃ�savijñānamidaṃ�vakṣyāmyaśeṣataḥ�|�
yajjñātvā�neha�bhūyo'nyajjñātavyamavaśiṣyate�||�(7.02)�

manuṣyāṇāṃ�sahasreṣu�kaścidyatati�siddhaye�|�
yatatāmapi�siddhānāṃ�kaścinmāṃ�vetti�tattvataḥ�||�(7.03)�

bhūmirāpo'nalo�vāyuḥ�khaṃ�mano�buddhireva�ca�|�
ahaṃkāra�itīyaṃ�me�bhinnā�prakṛtiraṣṭadhā�||�(7.04)�

apareyamitastvanyāṃ�prakṛtiṃ�viddhi�me�parām�|�
jīvabhūtāṃ�mahābāho�yayedaṃ�dhāryate�jagat�||�(7.05)�

etadyonīni�bhūtāni�sarvāṇītyupadhāraya�|�
ahaṃ�kṛtsnasya�jagataḥ�prabhavaḥ�pralayastathā�||�(7.06)�

mattaḥ�parataraṃ�nānyatkiṃcidasti�dhanaṃjaya�|�
mayi�sarvamidaṃ�protaṃ�sūtre�maṇigaṇā�iva�||�(7.07)�

raso'hamapsu�kaunteya�prabhāsmi�śaśisūryayoḥ�|�
praṇavaḥ�sarvavedeṣu�śabdaḥ�khe�pauruṣaṃ�nṛṣu�||�(7.08)�

puṇyo�gandhaḥ�pṛthivyāṃ�ca�tejaścāsmi�vibhāvasau�|�
jīvanaṃ�sarvabhūteṣu�tapaścāsmi�tapasviṣu�||�(7.09)�

bījaṃ�māṃ�sarvabhūtānāṃ�viddhi�pārtha�sanātanam�|�
buddhirbuddhimatāmasmi�tejastejasvināmaham�||�(7.10)�

balaṃ�balavatāṃ�cāhaṃ�kāmarāgavivarjitam�|�
dharmāviruddho�bhūteṣu�kāmo'smi�bharatarṣabha�||�(7.11)�

ye�caiva�sāttvikā�bhāvā�rājasāstāmasāśca�ye�|�
matta�eveti�tānviddhi�na�tvahaṃ�teṣu�te�mayi�||�(7.12)�

tribhirguṇamayairbhāvairebhiḥ�sarvamidaṃ�jagat�|�
mohitaṃ�nābhijānāti�māmebhyaḥ�paramavyayam�||�(7.13)�

daivī�hyeṣā�guṇamayī�mama�māyā�duratyayā�|�
māmeva�ye�prapadyante�māyāmetāṃ�taranti�te�||�(7.14)�

na�māṃ�duṣkṛtino�mūḍhāḥ�prapadyante�narādhamāḥ�|�
māyayāpahṛtajñānā�āsuraṃ�bhāvamāśritāḥ�||�(7.15)�

caturvidhā�bhajante�māṃ�janāḥ�sukṛtino'rjuna�|�
ārto�jijñāsurarthārthī�jñānī�ca�bharatarṣabha�||�(7.16)�

teṣāṃ�jñānī�nityayukta�ekabhaktirviśiṣyate�|�
priyo�hi�jñānino'tyarthamahaṃ�sa�ca�mama�priyaḥ�||�(7.17)�

udārāḥ�sarva�evaite�jñānī�tvātmaiva�me�matam�|�
āsthitaḥ�sa�hi�yuktātmā�māmevānuttamāṃ�gatim�||�(7.18)�

bahūnāṃ�janmanāmante�jñānavānmāṃ�prapadyate�|�
vāsudevaḥ�sarvamiti�sa�mahātmā�sudurlabhaḥ�||�(7.19)�

kāmaistaistairhṛtajñānāḥ�prapadyante'nyadevatāḥ�|�
taṃ�taṃ�niyamamāsthāya�prakṛtyā�niyatāḥ�svayā�||�(7.20)�

yo�yo�yāṃ�yāṃ�tanuṃ�bhaktaḥ�śraddhayārcitumicchati�|�
tasya�tasyācalāṃ�śraddhāṃ�tāmeva�vidadhāmyaham�||�(7.21)�

sa�tayā�śraddhayā�yuktastasyārādhanamīhate�|�
labhate�ca�tataḥ�kāmānmayaivaḥ�vihitānhitān�||�(7.22)�

antavattu�phalaṃ�teṣāṃ�tadbhavatyalpamedhasām�|�
devāndevayajo�yānti�madbhaktā�yānti�māmapi�||�(7.23)�

avyaktaṃ�vyaktimāpannaṃ�manyante�māmabuddhayaḥ�|�
paraṃ�bhāvamajānanto�mamāvyayamanuttamam�||�(7.24)�

nāhaṃ�prakāśaḥ�sarvasya�yogamāyāsamāvṛtaḥ�|�
mūḍho'yaṃ�nābhijānāti�loko�māmajamavyayam�||�(7.25)�

vedāhaṃ�samatītāni�vartamānāni�cārjuna�|�
bhaviṣyāṇi�ca�bhūtāni�māṃ�tu�veda�na�kaścana�||�(7.26)�

icchādveṣasamutthena�dvandvamohena�bhārata�|�
sarvabhūtāni�saṃmohaṃ�sarge�yānti�paraṃtapa�||�(7.27)�

yeṣāṃ�tvantagataṃ�pāpaṃ�janānāṃ�puṇyakarmaṇām�|�
te�dvandvamohanirmuktā�bhajante�māṃ�dṛḍhavratāḥ�||�(7.28)�

jarāmaraṇamokṣāya�māmāśritya�yatanti�ye�|�
te�brahma�tadviduḥ�kṛtsnamadhyātmaṃ�karma�cākhilam�||�(7.29)�

sādhibhūtādhidaivaṃ�māṃ�sādhiyajñaṃ�ca�ye�viduḥ�|�
prayāṇakāle'pi�ca�māṃ�te�viduryuktacetasaḥ�||�(7.30)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
jñānavijñānayogo�nāma�saptamo'dhyāyaḥ�



8

atha�aṣṭamo' dhyāyaḥ (akṣarabrahmayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28


��������arjuna�uvāca:

kiṃ�tad�brahma�kimadhyātmaṃ�kiṃ�karma�puruṣottama�|�
adhibhūtaṃ�ca�kiṃ�proktamadhidaivaṃ�kimucyate�||�(8.01)�

adhiyajñaḥ�kathaṃ�ko'tra�dehe'sminmadhusūdana�|�
prayāṇakāle�ca�kathaṃ�jñeyo'si�niyatātmabhiḥ�||�(8.02)�

��������śrībhagavānuvāca:

akṣaraṃ�brahma�paramaṃ�svabhāvo'dhyātmamucyate�|�
bhūtabhāvodbhavakaro�visargaḥ�karmasaṃjñitaḥ�||�(8.03)�

adhibhūtaṃ�kṣaro�bhāvaḥ�puruṣaścādhidaivatam�|�
adhiyajño'hamevātra�dehe�dehabhṛtāṃ�vara�||�(8.04)�

antakāle�ca�māmeva�smaranmuktvā�kalevaram�|�
yaḥ�prayāti�sa�madbhāvaṃ�yāti�nāstyatra�saṃśayaḥ�||�(8.05)�

yaṃ�yaṃ�vā'pi�smaranbhāvaṃ�tyajatyante�kalevaram�|�
taṃ�tamevaiti�kaunteya�sadā�tadbhāvabhāvitaḥ�||�(8.06)�

tasmātsarveṣu�kāleṣu�māmanusmara�yudhya�ca�|�
mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ�||�(8.07)�

abhyāsayogayuktena�cetasā�nānyagāminā�|�
paramaṃ�puruṣaṃ�divyaṃ�yāti�pārthānucintayan�||�(8.08)�

kaviṃ�purāṇamanuśāsitāraṃ�
��������aṇoraṇīyaṃsamanusmaredyaḥ�|�
sarvasya�dhātāramacintyarūpaṃ�
��������ādityavarṇaṃ�tamasaḥ�parastāt�||�(8.09)�

prayāṇakāle�manasā'calena�
��������bhaktyā�yukto�yogabalena�caiva�|�
bhruvormadhye�prāṇamāveśya�samyak�
��������sa�taṃ�paraṃ�puruṣamupaiti�divyam�||�(8.10)�

yadakṣaraṃ�vedavido�vadanti�
��������viśanti�yadyatayo�vītarāgāḥ�|�
yadicchanto�brahmacaryaṃ�caranti�
��������tatte�padaṃ�saṃgraheṇa�pravakṣye�||�(8.11)�

sarvadvārāṇi�saṃyamya�mano�hṛdi�nirudhya�ca�|�
mūrdhnyādhāyātmanaḥ�prāṇamāsthito�yogadhāraṇām�||�(8.12)�

omityekākṣaraṃ�brahma�vyāharanmāmanusmaran�|�
yaḥ�prayāti�tyajandehaṃ�sa�yāti�paramāṃ�gatim�||�(8.13)�

ananyacetāḥ�satataṃ�yo�māṃ�smarati�nityaśaḥ�|�
tasyāhaṃ�sulabhaḥ�pārtha�nityayuktasya�yoginaḥ�||�(8.14)�

māmupetya�punarjanma�duḥkhālayamaśāśvatam�|�
nāpnuvanti�mahātmānaḥ�saṃsiddhiṃ�paramāṃ�gatāḥ�||�(8.15)�

ābrahmabhuvanāllokāḥ�punarāvartino'rjuna�|�
māmupetya�tu�kaunteya�punarjanma�na�vidyate�||�(8.16)�

sahasrayugaparyantamaharyad�brahmaṇo�viduḥ�|�
rātriṃ�yugasahasrāntāṃ�te'horātravido�janāḥ�||�(8.17)�

avyaktād�vyaktayaḥ�sarvāḥ�prabhavantyaharāgame�|�
rātryāgame�pralīyante�tatraivāvyaktasaṃjñake�||�(8.18)�

bhūtagrāmaḥ�sa�evāyaṃ�bhūtvā�bhūtvā�pralīyate�|�
rātryāgame'vaśaḥ�pārtha�prabhavatyaharāgame�||�(8.19)�

parastasmāttu�bhāvo'nyo'vyakto'vyaktātsanātanaḥ�|�
yaḥ�sa�sarveṣu�bhūteṣu�naśyatsu�na�vinaśyati�||�(8.20)�

avyakto'kṣara�ityuktastamāhuḥ�paramāṃ�gatim�|�
yaṃ�prāpya�na�nivartante�taddhāma�paramaṃ�mama�||�(8.21)�

puruṣaḥ�sa�paraḥ�pārtha�bhaktyā�labhyastvananyayā�|�
yasyāntaḥsthāni�bhūtāni�yena�sarvamidaṃ�tatam�||�(8.22)�

yatra�kāle�tvanāvṛttimāvṛttiṃ�caiva�yoginaḥ�|�
prayātā�yānti�taṃ�kālaṃ�vakṣyāmi�bharatarṣabha�||�(8.23)�

agnirjotirahaḥ�śuklaḥ�ṣaṇmāsā�uttarāyaṇam�|�
tatra�prayātā�gacchanti�brahma�brahmavido�janāḥ�||�(8.24)�

dhūmo�rātristathā�kṛṣṇaḥ�ṣaṇmāsā�dakṣiṇāyanam�|�
tatra�cāndramasaṃ�jyotiryogī�prāpya�nivartate�||�(8.25)�

śuklakṛṣṇe�gatī�hyete�jagataḥ�śāśvate�mate�|�
ekayā�yātyanāvṛttimanyayāvartate�punaḥ�||�(8.26)�

naite�sṛtī�pārtha�jānanyogī�muhyati�kaścana�|�
tasmātsarveṣu�kāleṣu�yogayukto�bhavārjuna�||�(8.27)�

vedeṣu�yajñeṣu�tapaḥsu�caiva�
��������dāneṣu�yatpuṇyaphalaṃ�pradiṣṭam�|�
atyeti�tatsarvamidaṃ�viditvā�
��������yogī�paraṃ�sthānamupaiti�cādyam�||�(8.28)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
akṣarabrahmayogo�nāmāṣṭamo'dhyāyaḥ�



9

atha�navamo' dhyāyaḥ (rājavidyārājaguhyayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34


��������śrībhagavānuvāca:

idaṃ�tu�te�guhyatamaṃ�pravakṣyāmyanasūyave�|�
jñānaṃ�vijñānasahitaṃ�yajjñātvā�mokṣyase'śubhāt�||�(9.01)�

rājavidyā�rājaguhyaṃ�pavitramidamuttamam�|�
pratyakṣāvagamaṃ�dharmyaṃ�susukhaṃ�kartumavyayam�||�(9.02)�

aśraddadhānāḥ�puruṣā�dharmasyāsya�paraṃtapa�|�
aprāpya�māṃ�nivartante�mṛtyusaṃsāravartmani�||�(9.03)�

mayā�tatamidaṃ�sarvaṃ�jagadavyaktamūrtinā�|�
matsthāni�sarvabhūtāni�na�cāhaṃ�teṣvavasthitaḥ�||�(9.04)�

na�ca�matsthāni�bhūtāni�paśya�me�yogamaiśvaram�|�
bhūtabhṛnna�ca�bhūtastho�mamātmā�bhūtabhāvanaḥ�||�(9.05)�

yathākāśasthito�nityaṃ�vāyuḥ�sarvatrago�mahān�|�
tathā�sarvāṇi�bhūtāni�matsthānītyupadhāraya�||�(9.06)�

sarvabhūtāni�kaunteya�prakṛtiṃ�yānti�māmikām�|�
kalpakṣaye�punastāni�kalpādau�visṛjāmyaham�||�(9.07)�

prakṛtiṃ�svāmavaṣṭabhya�visṛjāmi�punaḥ�punaḥ�|�
bhūtagrāmamimaṃ�kṛtsnamavaśaṃ�prakṛtervaśāt�||�(9.08)�

na�ca�māṃ�tāni�karmāṇi�nibadhnanti�dhanaṃjaya�|�
udāsīnavadāsīnamasaktaṃ�teṣu�karmasu�||�(9.09)�

mayādhyakṣeṇa�prakṛtiḥ�sūyate�sacarācaram�|�
hetunānena�kaunteya�jagadviparivartate�||�(9.10)�

avajānanti�māṃ�mūḍhā�mānuṣīṃ�tanumāśritam�|�
paraṃ�bhāvamajānanto�mama�bhūtamaheśvaram�||�(9.11)�

moghāśā�moghakarmāṇo�moghajñānā�vicetasaḥ�|�
rākṣasīmāsurīṃ�caiva�prakṛtiṃ�mohinīṃ�śritāḥ�||�(9.12)�

mahātmānastu�māṃ�pārtha�daivīṃ�prakṛtimāśritāḥ�|�
bhajantyananyamanaso�jñātvā�bhūtādimavyayam�||�(9.13)�

satataṃ�kīrtayanto�māṃ�yatantaśca�dṛḍhavratāḥ�|�
namasyantaśca�māṃ�bhaktyā�nityayuktā�upāsate�||�(9.14)�

jñānayajñena�cāpyanye�yajanto�māmupāsate�|�
ekatvena�pṛthaktvena�bahudhā�viśvatomukham�||�(9.15)�

ahaṃ�kraturahaṃ�yajñaḥ�svadhāhamahamauṣadham�|�
mantro'hamahamevājyamahamagnirahaṃ�hutam�||�(9.16)�

pitāhamasya�jagato�mātā�dhātā�pitāmahaḥ�|�
vedyaṃ�pavitramoṃkāra�ṛksāma�yajureva�ca�||�(9.17)�

gatirbhartā�prabhuḥ�sākṣī�nivāsaḥ�śaraṇaṃ�suhṛt�|�
prabhavaḥ�pralayaḥ�sthānaṃ�nidhānaṃ�bījamavyayam�||�(9.18)�

tapāmyahamahaṃ�varṣaṃ�nigṛṇhāmyutsṛjāmi�ca�|�
amṛtaṃ�caiva�mṛtyuśca�sadasaccāhamarjuna�||�(9.19)�

traividyā�māṃ�somapāḥ�pūtapāpā�
��������yajñairiṣṭvā�svargatiṃ�prārthayante�|�
te�puṇyamāsādya�surendralokaṃ�
��������aśnanti�divyāndivi�devabhogān�||�(9.20)�

te�taṃ�bhuktvā�svargalokaṃ�viśālaṃ�
��������kṣīṇe�puṇye�martyalokaṃ�viśanti�|�
evaṃ�trayīdharmamanuprapannā�
��������gatāgataṃ�kāmakāmā�labhante�||�(9.21)�

ananyāścintayanto�māṃ�ye�janāḥ�paryupāsate�|�
teṣāṃ�nityābhiyuktānāṃ�yogakṣemaṃ�vahāmyaham�||�(9.22)�

ye'pyanyadevatābhaktā�yajante�śraddhayānvitāḥ�|�
te'pi�māmeva�kaunteya�yajantyavidhipūrvakam�||�(9.23)�

ahaṃ�hi�sarvayajñānāṃ�bhoktā�ca�prabhureva�ca�|�
na�tu�māmabhijānanti�tattvenātaścyavanti�te�||�(9.24)�

yānti�devavratā�devānpit�nyānti�pitṛvratāḥ�|�
bhūtāni�yānti�bhūtejyā�yānti�madyājino'pi�mām�||�(9.25)�

patraṃ�puṣpaṃ�phalaṃ�toyaṃ�yo�me�bhaktyā�prayacchati�|�
tadahaṃ�bhaktyupahṛtamaśnāmi�prayatātmanaḥ�||�(9.26)�

yatkaroṣi�yadaśnāsi�yajjuhoṣi�dadāsi�yat�|�
yattapasyasi�kaunteya�tatkuruṣva�madarpaṇam�||�(9.27)�

śubhāśubhaphalairevaṃ�mokṣyase�karmabandhanaiḥ�|�
saṃnyāsayogayuktātmā�vimukto�māmupaiṣyasi�||�(9.28)�

samo'haṃ�sarvabhūteṣu�na�me�dveṣyo'sti�na�priyaḥ�|�
ye�bhajanti�tu�māṃ�bhaktyā�mayi�te�teṣu�cāpyaham�||�(9.29)�

api�cetsudurācāro�bhajate�māmananyabhāk�|�
sādhureva�sa�mantavyaḥ�samyagvyavasito�hi�saḥ�||�(9.30)�

kṣipraṃ�bhavati�dharmātmā�śaśvacchāntiṃ�nigacchati�|�
kaunteya�pratijānīhi�na�me�bhaktaḥ�praṇaśyati�||�(9.31)�

māṃ�hi�pārtha�vyapāśritya�ye'pi�syuḥ�pāpayonayaḥ�|�
striyo�vaiśyāstathā�śūdrāste'pi�yānti�parāṃ�gatim�||�(9.32)�

kiṃ�punarbrāhmaṇāḥ�puṇyā�bhaktā�rājarṣayastathā�|�
anityamasukhaṃ�lokamimaṃ�prāpya�bhajasva�mām�||�(9.33)�

manmanā�bhava�madbhakto�madyājī�māṃ�namaskuru�|�
māmevaiṣyasi�yuktvaivamātmānaṃ�matparāyaṇaḥ�||�(9.34)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
rājavidyārājaguhyayogo�nāma�navamo'dhyāyaḥ�



10

atha�daśamo' dhyāyaḥ (vibhūtiyogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42


��������śrībhagavānuvāca:

bhūya�eva�mahābāho�śṛṇu�me�paramaṃ�vacaḥ�|�
yatte'haṃ�prīyamāṇāya�vakṣyāmi�hitakāmyayā�||�(10.01)�

na�me�viduḥ�suragaṇāḥ�prabhavaṃ�na�maharṣayaḥ�|�
ahamādirhi�devānāṃ�maharṣīṇāṃ�ca�sarvaśaḥ�||�(10.02)�

yo�māmajamanādiṃ�ca�vetti�lokamaheśvaram�|�
asaṃmūḍhaḥ�sa�martyeṣu�sarvapāpaiḥ�pramucyate�||�(10.03)�

buddhirjñānamasaṃmohaḥ�kṣamā�satyaṃ�damaḥ�śamaḥ�|�
sukhaṃ�duḥkhaṃ�bhavo'bhāvo�bhayaṃ�cābhayameva�ca�||�(10.04)�

ahiṃsā�samatā�tuṣṭistapo�dānaṃ�yaśo'yaśaḥ�|�
bhavanti�bhāvā�bhūtānāṃ�matta�eva�pṛthagvidhāḥ�||�(10.05)�

maharṣayaḥ�sapta�pūrve�catvāro�manavastathā�|�
madbhāvā�mānasā�jātā�yeṣāṃ�loka�imāḥ�prajāḥ�||�(10.06)�

etāṃ�vibhūtiṃ�yogaṃ�ca�mama�yo�vetti�tattvataḥ�|�
so'vikampena�yogena�yujyate�nātra�saṃśayaḥ�||�(10.07)�

ahaṃ�sarvasya�prabhavo�mattaḥ�sarvaṃ�pravartate�|�
iti�matvā�bhajante�māṃ�budhā�bhāvasamanvitāḥ�||�(10.08)�

maccittā�madgataprāṇā�bodhayantaḥ�parasparam�|�
kathayantaśca�māṃ�nityaṃ�tuṣyanti�ca�ramanti�ca�||�(10.09)�

teṣāṃ�satatayuktānāṃ�bhajatāṃ�prītipūrvakam�|�
dadāmi�buddhiyogaṃ�taṃ�yena�māmupayānti�te�||�(10.10)�

teṣāmevānukampārthamahamajñānajaṃ�tamaḥ�|�
nāśayāmyātmabhāvastho�jñānadīpena�bhāsvatā�||�(10.11)�

��������arjuna�uvāca:

paraṃ�brahma�paraṃ�dhāma�pavitraṃ�paramaṃ�bhavān�|�
puruṣaṃ�śāśvataṃ�divyamādidevamajaṃ�vibhum�||�(10.12)�

āhustvāmṛṣayaḥ�sarve�devarṣirnāradastathā�|�
asito�devalo�vyāsaḥ�svayaṃ�caiva�bravīṣi�me�||�(10.13)�

sarvametadṛtaṃ�manye�yanmāṃ�vadasi�keśava�|�
na�hi�te�bhagavanvyaktiṃ�vidurdevā�na�dānavāḥ�||�(10.14)�

svayamevātmanātmānaṃ�vettha�tvaṃ�puruṣottama�|�
bhūtabhāvana�bhūteśa�devadeva�jagatpate�||�(10.15)�

vaktumarhasyaśeṣeṇa�divyā�hyātmavibhūtayaḥ�|�
yābhirvibhūtibhirlokānimāṃstvaṃ�vyāpya�tiṣṭhasi�||�(10.16)�

kathaṃ�vidyāmahaṃ�yogiṃstvāṃ�sadā�paricintayan�|�
keṣu�keṣu�ca�bhāveṣu�cintyo'si�bhagavanmayā�||�(10.17)�

vistareṇātmano�yogaṃ�vibhūtiṃ�ca�janārdana�|�
bhūyaḥ�kathaya�tṛptirhi�śṛṇvato�nāsti�me'mṛtam�||�(10.18)�

��������śrībhagavānuvāca:

hanta�te�kathayiṣyāmi�divyā�hyātmavibhūtayaḥ�|�
prādhānyataḥ�kuruśreṣṭha�nāstyanto�vistarasya�me�||�(10.19)�

ahamātmā�guḍākeśa�sarvabhūtāśayasthitaḥ�|�
ahamādiśca�madhyaṃ�ca�bhūtānāmanta�eva�ca�||�(10.20)�

ādityānāmahaṃ�viṣṇurjyotiṣāṃ�raviraṃśumān�|�
marīcirmarutāmasmi�nakṣatrāṇāmahaṃ�śaśī�||�(10.21)�

vedānāṃ�sāmavedo'smi�devānāmasmi�vāsavaḥ�|�
indriyāṇāṃ�manaścāsmi�bhūtānāmasmi�cetanā�||�(10.22)�

rudrāṇāṃ�śaṅkaraścāsmi�vitteśo�yakṣarakṣasām�|�
vasūnāṃ�pāvakaścāsmi�meruḥ�śikhariṇāmaham�||�(10.23)�

purodhasāṃ�ca�mukhyaṃ�māṃ�viddhi�pārtha�bṛhaspatim�|�
senānīnāmahaṃ�skandaḥ�sarasāmasmi�sāgaraḥ�||�(10.24)�

maharṣīṇāṃ�bhṛgurahaṃ�girāmasmyekamakṣaram�|�
yajñānāṃ�japayajño'smi�sthāvarāṇāṃ�himālayaḥ�||�(10.25)�

aśvatthaḥ�sarvavṛkṣāṇāṃ�devarṣīṇāṃ�ca�nāradaḥ�|�
gandharvāṇāṃ�citrarathaḥ�siddhānāṃ�kapilo�muniḥ�||�(10.26)�

uccaiḥśravasamaśvānāṃ�viddhi�māmamṛtodbhavam�|�
airāvataṃ�gajendrāṇāṃ�narāṇāṃ�ca�narādhipam�||�(10.27)�

āyudhānāmahaṃ�vajraṃ�dhenūnāmasmi�kāmadhuk�|�
prajanaścāsmi�kandarpaḥ�sarpāṇāmasmi�vāsukiḥ�||�(10.28)�

anantaścāsmi�nāgānāṃ�varuṇo�yādasāmaham�|�
pitṛṇāmaryamā�cāsmi�yamaḥ�saṃyamatāmaham�||�(10.29)�

prahlādaścāsmi�daityānāṃ�kālaḥ�kalayatāmaham�|�
mṛgāṇāṃ�ca�mṛgendro'haṃ�vainateyaśca�pakṣiṇām�||�(10.30)�

pavanaḥ�pavatāmasmi�rāmaḥ�śastrabhṛtāmaham�|�
jhaṣāṇāṃ�makaraścāsmi�srotasāmasmi�jāhnavī�||�(10.31)�

sargāṇāmādirantaśca�madhyaṃ�caivāhamarjuna�|�
adhyātmavidyā�vidyānāṃ�vādaḥ�pravadatāmaham�||�(10.32)�

akṣarāṇāmakāro'smi�dvandvaḥ�sāmāsikasya�ca�|�
ahamevākṣayaḥ�kālo�dhātā'haṃ�viśvatomukhaḥ�||�(10.33)�

mṛtyuḥ�sarvaharaścāhamudbhavaśca�bhaviṣyatām�|�
kīrtiḥ�śrīrvākca�nārīṇāṃ�smṛtirmedhā�dhṛtiḥ�kṣamā�||�(10.34)�

bṛhatsāma�tathā�sāmnāṃ�gāyatrī�chandasāmaham�|�
māsānāṃ�mārgaśīrṣo'hamṛtūnāṃ�kusumākaraḥ�||�(10.35)�

dyutaṃ�chalayatāmasmi�tejastejasvināmaham�|�
jayo'smi�vyavasāyo'smi�sattvaṃ�sattvavatāmaham�||�(10.36)�

vṛṣṇīnāṃ�vāsudevo'smi�pāṇḍavānāṃ�dhanaṃjayaḥ�|�
munīnāmapyahaṃ�vyāsaḥ�kavīnāmuśanā�kaviḥ�||�(10.37)�

daṇḍo�damayatāmasmi�nītirasmi�jigīṣatām�|�
maunaṃ�caivāsmi�guhyānāṃ�jñānaṃ�jñānavatāmaham�||�(10.38)�

yaccāpi�sarvabhūtānāṃ�bījaṃ�tadahamarjuna�|�
na�tadasti�vinā�yatsyānmayā�bhūtaṃ�carācaram�||�(10.39)�

nānto'sti�mama�divyānāṃ�vibhūtīnāṃ�paraṃtapa�|�
eṣa�tūddeśataḥ�prokto�vibhūtervistaro�mayā�||�(10.40)�

yadyadvibhūtimatsattvaṃ�śrīmadūrjitameva�vā�|�
tattadevāvagaccha�tvaṃ�mama�tejoṃśasaṃbhavam�||�(10.41)�

athavā�bahunaitena�kiṃ�jñātena�tavārjuna�|�
viṣṭabhyāhamidaṃ�kṛtsnamekāṃśena�sthito�jagat�||�(10.42)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
vibhūtiyogo�nāma�daśamo'dhyāyaḥ�



11

athaikādaśo' dhyāyaḥ (viśvarūpadarśanayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55


��������arjuna�uvāca:

madanugrahāya�paramaṃ�guhyamadhyātmasaṃjñitam�|�
yattvayoktaṃ�vacastena�moho'yaṃ�vigato�mama�||�(11.01)�

bhavāpyayau�hi�bhūtānāṃ�śrutau�vistaraśo�mayā�|�
tvattaḥ�kamalapatrākṣa�māhātmyamapi�cāvyayam�||�(11.02)�

evametadyathāttha�tvamātmānaṃ�parameśvara�|�
draṣṭumicchāmi�te�rūpamaiśvaraṃ�puruṣottama�||�(11.03)�

manyase�yadi�tacchakyaṃ�mayā�draṣṭumiti�prabho�|�
yogeśvara�tato�me�tvaṃ�darśayātmānamavyayam�||�(11.04)�

��������śrībhagavānuvāca:

paśya�me�pārtha�rūpāṇi�śataśo'tha�sahasraśaḥ�|�
nānāvidhāni�divyāni�nānāvarṇākṛtīni�ca�||�(11.05)�

paśyādityānvasūnrudrānaśvinau�marutastathā�|�
bahūnyadṛṣṭapūrvāṇi�paśyāścaryāṇi�bhārata�||�(11.06)�

ihaikasthaṃ�jagatkṛtsnaṃ�paśyādya�sacarācaram�|�
mama�dehe�guḍākeśa�yaccānyad�draṣṭumicchasi�||�(11.07)�

na�tu�māṃ�śakyase�draṣṭumanenaiva�svacakṣuṣā�|�
divyaṃ�dadāmi�te�cakṣuḥ�paśya�me�yogamaiśvaram�||�(11.08)�

��������saṃjaya�uvāca:

evamuktvā�tato�rājanmahāyogeśvaro�hariḥ�|�
darśayāmāsa�pārthāya�paramaṃ�rūpamaiśvaram�||�(11.09)�


anekavaktranayanamanekādbhutadarśanam�|�
anekadivyābharaṇaṃ�divyānekodyatāyudham�||�(11.10)�

divyamālyāmbaradharaṃ�divyagandhānulepanam�|�
sarvāścaryamayaṃ�devamanantaṃ�viśvatomukham�||�(11.11)�


divi�sūryasahasrasya�bhavedyugapadutthitā�|�
yadi�bhāḥ�sadṛśī�sā�syādbhāsastasya�mahātmanaḥ�||�(11.12)�

tatraikasthaṃ�jagatkṛtsnaṃ�pravibhaktamanekadhā�|�
apaśyaddevadevasya�śarīre�pāṇḍavastadā�||�(11.13)�

tataḥ�sa�vismayāviṣṭo�hṛṣṭaromā�dhanaṃjayaḥ�|�
praṇamya�śirasā�devaṃ�kṛtāñjalirabhāṣata�||�(11.14)�

��������arjuna�uvāca:

paśyāmi�devāṃstava�deva�dehe�
��������sarvāṃstathā�bhūtaviśeṣasaṅghān�|�
brahmāṇamīśaṃ�kamalāsanasthaṃ�
��������ṛṣīṃśca�sarvānuragāṃśca�divyān�||�(11.15)�

anekabāhūdaravaktranetraṃ�
��������paśyāmi�tvāṃ�sarvato'nantarūpam�|�
nāntaṃ�na�madhyaṃ�na�punastavādiṃ�
��������paśyāmi�viśveśvara��viśvarūpa�||�(11.16)�

kirīṭinaṃ�gadinaṃ�cakriṇaṃ�ca�
��������tejorāśiṃ�sarvato�dīptimantam�|�
paśyāmi�tvāṃ�durnirīkṣyaṃ�samantād�
��������dīptānalārkadyutimaprameyam�||�(11.17)�

tvamakṣaraṃ�paramaṃ�veditavyaṃ�
��������tvamasya�viśvasya�paraṃ�nidhānam�|�
tvamavyayaḥ�śāśvatadharmagoptā�
��������sanātanastvaṃ�puruṣo�mato�me�||�(11.18)�

anādimadhyāntamanantavīryam�
��������anantabāhuṃ�śaśisūryanetram�|�
paśyāmi�tvāṃ�dīptahutāśavaktraṃ�
��������svatejasā�viśvamidaṃ�tapantam�||�(11.19)�

dyāvāpṛthivyoridamantaraṃ�hi�
��������vyāptaṃ�tvayaikena�diśaśca�sarvāḥ�|�
dṛṣṭvādbhutaṃ�rūpamugraṃ�tavedaṃ�
��������lokatrayaṃ�pravyathitaṃ�mahātman�||�(11.20)�

amī�hi�tvāṃ�surasaṅghā�viśanti�
��������kecidbhītāḥ�prāñjalayo�gṛṇanti�|�
svastītyuktvā�maharṣisiddhasaṅghāḥ�
��������stuvanti�tvāṃ�stutibhiḥ�puṣkalābhiḥ�||�(11.21)�

rudrādityā�vasavo�ye�ca�sādhyā�
��������viśveśvinau�marutaścoṣmapāśca�|�
gandharvayakṣāsurasiddhasaṅghā�
��������vīkṣante�tvāṃ�vismitāścaiva�sarve�||�(11.22)�

rūpaṃ�mahatte�bahuvaktranetraṃ�
��������mahābāho�bahubāhūrupādam�|�
bahūdaraṃ�bahudaṃṣṭrākarālaṃ�
��������dṛṣṭvā�lokāḥ�pravyathitāstathāham�||�(11.23)�

nabhaḥspṛśaṃ�dīptamanekavarṇaṃ�
��������vyāttānanaṃ�dīptaviśālanetram�|�
dṛṣṭvā�hi�tvāṃ�pravyathitāntarātmā�
��������dhṛtiṃ�na�vindāmi�śamaṃ�ca�viṣṇo�||�(11.24)�

daṃṣṭrākarālāni�ca�te�mukhāni�
��������dṛṣṭvaiva�kālānalasannibhāni�|�
diśo�na�jāne�na�labhe�ca�śarma�
��������prasīda�deveśa�jagannivāsa�||�(11.25)�

amī�ca�tvāṃ�dhṛtarāṣṭrasya�putrāḥ�
��������sarve�sahaivāvanipālasaṅghaiḥ�|�
bhīṣmo�droṇaḥ�sūtaputrastathāsau�
��������sahāsmadīyairapi�yodhamukhyaiḥ�||�(11.26)�

vaktrāṇi�te�tvaramāṇā�viśanti�
��������daṃṣṭrākarālāni�bhayānakāni�|�
kecidvilagnā�daśanāntareṣu�
��������saṃdṛśyante�cūrṇitairuttamāṅgaiḥ�||�(11.27)�

yathā�nadīnāṃ�bahavo'mbuvegāḥ�
��������samudramevābhimukhā�dravanti�|�
tathā�tavāmī�naralokavīrā�
��������viśanti�vaktrāṇyabhivijvalanti�||�(11.28)�

yathā�pradīptaṃ�jvalanaṃ�pataṅgā�
��������viśanti�nāśāya�samṛddhavegāḥ�|�
tathaiva�nāśāya�viśanti�lokāḥ�
��������tavāpi�vaktrāṇi�samṛddhavegāḥ�||�(11.29)�

lelihyase�grasamānaḥ�samantāt�
��������lokānsamagrānvadanairjvaladbhiḥ�|�
tejobhirāpūrya�jagatsamagraṃ�
��������bhāsastavogrāḥ�pratapanti�viṣṇo�||�(11.30)�

ākhyāhi�me�ko�bhavānugrarūpo�
��������namo'stu�te�devavara�prasīda�|�
vijñātumicchāmi�bhavantamādyaṃ�
��������na�hi�prajānāmi�tava�pravṛttim�||�(11.31)�

��������śrībhagavānuvāca:

kālo'smi�lokakṣayakṛtpravṛddho�
��������lokānsamāhartumiha�pravṛttaḥ�|�
ṛte'pi�tvāṃ�na�bhaviṣyanti�sarve�
��������ye'vasthitāḥ�pratyanīkeṣu�yodhāḥ�||�(11.32)�

tasmāttvamuttiṣṭha�yaśo�labhasva�
��������jitvā�śatrūn�bhuṅkṣva�rājyaṃ�samṛddham�|�
mayaivaite�nihatāḥ�pūrvameva�
��������nimittamātraṃ�bhava�savyasācin�||�(11.33)�

droṇaṃ�ca�bhīṣmaṃ�ca�jayadrathaṃ�ca�
��������karṇaṃ�tathānyānapi�yodhavīrān�|�
mayā�hatāṃstvaṃ�jahi�māvyathiṣṭhā�
��������yudhyasva�jetāsi�raṇe�sapatnān�||�(11.34)�

��������saṃjaya�uvāca:

etacchrutvā�vacanaṃ�keśavasya�
��������kṛtāñjalirvepamānaḥ�kirīṭī�|�
namaskṛtvā�bhūya�evāha�kṛṣṇaṃ�
��������sagadgadaṃ�bhītabhītaḥ�praṇamya�||�(11.35)�

��������arjuna�uvāca:

sthāne�hṛṣīkeśa�tava�prakīrtyā�
��������jagatprahṛṣyatyanurajyate�ca�|�
rakṣāṃsi�bhītāni�diśo�dravanti�
��������sarve�namasyanti�ca�siddhasaṅghāḥ�||�(11.36)�

kasmācca�te�na�nameranmahātman�
��������garīyase�brahmaṇo'pyādikartre�|�
ananta�deveśa�jagannivāsa�
��������tvamakṣaraṃ�sadasattatparaṃ�yat�||�(11.37)�

tvamādidevaḥ�puruṣaḥ�purāṇaḥ�
��������tvamasya�viśvasya�paraṃ�nidhānam�|�
vettāsi�vedyaṃ�ca�paraṃ�ca�dhāma�
��������tvayā�tataṃ�viśvamanantarūpa�||�(11.38)�

vāyuryamo'gnirvaruṇaḥ�śaśāṅkaḥ�
��������prajāpatistvaṃ�prapitāmahaśca�|�
namo�namaste'stu�sahasrakṛtvaḥ�
��������punaśca�bhūyo'pi�namo�namaste�||�(11.39)�

namaḥ�purastādatha�pṛṣṭhataste�
��������namo'stu�te�sarvata�eva�sarva�|�
anantavīryāmitavikramastvaṃ�
��������sarvaṃ�samāpnoṣi�tato'si�sarvaḥ�||�(11.40)�

sakheti�matvā�prasabhaṃ�yaduktaṃ�
��������he�kṛṣṇa�he�yādava�he�sakheti�|�
ajānatā�mahimānaṃ�tavedaṃ�
��������mayā�pramādātpraṇayena�vā'pi�||�(11.41)�

yaccāvahāsārthamasatkṛto'si�
��������vihāraśayyāsanabhojaneṣu�|�
eko'thavāpyacyuta�tatsamakṣaṃ�
��������tatkṣāmaye�tvāmahamaprameyam�||�(11.42)�

pitāsi�lokasya�carācarasya�
��������tvamasya�pūjyaśca�gururgarīyān�|�
na�tvatsamo'styabhyadhikaḥ�kuto'nyo�
��������lokatraye'pyapratimaprabhāva�||�(11.43)�

tasmātpraṇamya�praṇidhāya�kāyaṃ�
��������prasādaye�tvāmahamīśamīḍyam�|�
piteva�putrasya�sakheva�sakhyuḥ�
��������priyaḥ�priyāyārhasi�deva�soḍhum�||�(11.44)�

adṛṣṭapūrvaṃ�hṛṣito'smi�dṛṣṭvā�
��������bhayena�ca�pravyathitaṃ�mano�me�|�
tadeva�me�darśaya�deva�rūpaṃ�
��������prasīda�deveśa�jagannivāsa�||�(11.45)�

kirīṭinaṃ�gadinaṃ�cakrahastaṃ�
��������icchāmi�tvāṃ�draṣṭumahaṃ�tathaiva�|�
tenaiva�rūpeṇa�caturbhujena�
��������sahasrabāho�bhava�viśvamūrte�||�(11.46)�

��������śrībhagavānuvāca:

mayā�prasannena�tavārjunedaṃ�
��������rūpaṃ�paraṃ�darśitamātmayogāt�|�
tejomayaṃ�viśvamanantamādyaṃ�
��������yanme�tvadanyena�na�dṛṣṭapūrvam�||�(11.47)�

na�veda�yajñādhyayanairna�dānaiḥ�
��������na�ca�kriyābhirna�tapobhirugraiḥ�|�
evaṃrūpaḥ�śakya�ahaṃ�nṛloke�
��������draṣṭuṃ�tvadanyena�kurupravīra�||�(11.48)�

mā�te�vyathā�mā�ca�vimūḍhabhāvo�
��������dṛṣṭvā�rūpaṃ�ghoramīdṛṅmamedam�|�
vyapetabhīḥ�prītamanāḥ�punastvaṃ�
��������tadeva�me�rūpamidaṃ�prapaśya�||�(11.49)�

��������saṃjaya�uvāca:

ityarjunaṃ�vāsudevastathoktvā�
��������svakaṃ�rūpaṃ�darśayāmāsa�bhūyaḥ�|�
āśvāsayāmāsa�ca�bhītamenaṃ�
��������bhūtvā�punaḥ�saumyavapurmahātmā�||�(11.50)�

��������arjuna�uvāca:

dṛṣṭvedaṃ�mānuṣaṃ�rūpaṃ�tava�saumyaṃ�janārdana�|�
idānīmasmi�saṃvṛttaḥ�sacetāḥ�prakṛtiṃ�gataḥ�||�(11.51)�

��������śrībhagavānuvāca:

sudurdarśamidaṃ�rūpaṃ�dṛṣṭvānasi�yanmama�|�
devā�apyasya�rūpasya�nityaṃ�darśanakāṅkṣiṇaḥ�||�(11.52)�

nāhaṃ�vedairna�tapasā�na�dānena�na�cejyayā�|�
śakya�evaṃvidho�draṣṭuṃ�dṛṣṭavānasi�māṃ�yathā�||�(11.53)�

bhaktyā�tvananyayā�śakya�ahamevaṃvidho'rjuna�|�
jñātuṃ�draṣṭuṃ�ca�tatvena�praveṣṭuṃ�ca�paraṃtapa�||�(11.54)�

matkarmakṛnmatparamo�madbhaktaḥ�saṅgavarjitaḥ�|�
nirvairaḥ�sarvabhūteṣu�yaḥ�sa�māmeti�pāṇḍava�||�(11.55)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
viśvarūpadarśanayogo�nāmaikādaśo'dhyāyaḥ�



12

atha�dvādaśo' dhyāyaḥ (bhaktiyogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20


��������arjuna�uvāca:

evaṃ�satatayuktā�ye�bhaktāstvāṃ�paryupāsate�|�
ye�cāpyakṣaramavyaktaṃ�teṣāṃ�ke�yogavittamāḥ�||�(12.01)�

��������śrībhagavānuvāca:

mayyāveśya�mano�ye�māṃ�nityayuktā�upāsate�|�
śraddhayā�parayopetāḥ�te�me�yuktatamā�matāḥ�||�(12.02)�

ye�tvakṣaramanirdeśyaṃ�avyaktaṃ�paryupāsate�|�
sarvatragamaciṃtyaṃca�kūṭasthaṃ�acalaṃdhruvam�||�(12.03)�

saṃniyamyendriyagrāmaṃ�sarvatra�samabuddhayāḥ�|�
te�prāpnuvanti�māmeva�sarvabhūtahite�ratāḥ�||�(12.04)�

kleśo'dhikatarasteṣāṃ�avyaktāsaktacetasām�||�
avyaktāhi�gatirduḥkhaṃ�dehavadbhiravāpyate�||�(12.05)�

ye�tu�sarvāṇi�karmāṇi�mayi�saṃnyasya�matparaḥ�|�
ananyenaiva�yogena�māṃ�dhyāyanta�upāsate�||�(12.06)�

teṣāmahaṃ�samuddhartā�mṛtyusaṃsārasāgarāt�|�
bhavāmi�na�cirātpārtha�mayyāveśitacetasām�||�(12.07)�

mayyeva�mana�ādhatsva�mayi�buddhiṃ�niveśaya�|�
nivasiṣyasi�mayyeva�ata�ūrdhvaṃ�na�saṃśayaḥ�||�(12.08)�

athacittaṃ�samādhātuṃ�na�śaknoṣi�mayi�sthiram�|�
abhyāsayogena�tato�māmicchāptuṃ�dhanaṃjaya�||�(12.09)�

abhyāse'pyasamartho'si�matkarmaparamo�bhava�|�
madarthamapi�karmāṇi�kurvansiddhimavāpsyasi�||�(12.10)�

athaitadapyaśakto'si�kartuṃ�madyogamāśritaḥ�|�
sarvakarmaphalatyāgaṃ�tataḥ�kuru�yatātmavān�||�(12.11)�

śreyo�hi�jñānamabhyāsājjñānāddhyānaṃ�viśiṣyate�|�
dhyānātkarmaphalatyāgastyāgācchāṃtiranantaram�||�(12.12)�

adveṣṭā�sarvabhūtānāṃ�maitraḥ�karuṇa�eva�ca�|�
nirmamo�nirahaṅkāraḥ�samaduḥkhasukhaḥ�kṣamī�||�(12.13)�

saṃtuṣṭaḥ�satataṃ�yogī�yatātmā�dṛḍhaniścayaḥ�|�
mayyarpitamanobuddhiryo�madbhaktaḥ�sa�me�priyaḥ�||�(12.14)�

yasmānnodvijate�loko�lokānnodvijate�ca�yaḥ�|�
harṣāmarṣabhayodvegairmukto�yaḥ�sa�ca�me�priyaḥ�||�(12.15)�

anapekṣaḥ�śucirdakṣa�udāsīno�gatavyathaḥ�|�
sarvārambhaparityāgī�yo�madbhaktaḥ�sa�me�priyaḥ�||�(12.16)�

yo�na�hṛṣyati�na�dveṣṭi�na�śocati�na�kāṅkṣati�|�
śubhāśubhaparityāgī�bhaktimānyaḥ�sa�me�priyaḥ�||�(12.17)�

samaḥ�śatrau�ca�mitre�ca�tathā�mānāpamānayoḥ�|�
śītoṣṇasukhaduḥkheṣu�samaḥ�saṅgavivarjitaḥ�||�(12.18)�

tulyanindāstutirmaunī�saṃtuṣṭo�yena�kenacit�|�
aniketaḥ�sthiramatirbhaktimānme�priyo�naraḥ�||�(12.19)�

ye�tu�dharmyāmṛtamidaṃ�yathoktaṃ�paryupāsate�|�
śraddadhānā�matparamā�bhaktāste'tīva�me�priyāḥ�||�(12.20)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
bhaktiyogo�nāma�dvādaśo'dhyāyaḥ�



13

atha�trayodaśo' dhyāyaḥ (kṣetrakṣetrajñavibhāgayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35


��������arjuna�uvāca:

prakṛtiṃ�puruṣaṃ�caiva�kṣetraṃ�kṣetrajñameva�ca�|�
etadveditumicchāmi�jñānaṃ�jñeyaṃ�ca�keśava�||�(13.01)�

��������śrībhagavānuvāca:

idaṃ�śarīraṃ�kaunteya�kṣetramityabhidhīyate�|�
etadyo�vetti�taṃ�prāhuḥ�kṣetrajña�iti�tadvidaḥ�||�(13.02)�

kṣetrajñaṃ�cāpi�māṃ�viddhi�sarvakṣetreṣu�bhārata�|�
kṣetrakṣetrajñayorjñānaṃ�yattajjñānaṃ�mataṃ�mama�||�(13.03)�

tatkṣetraṃ�yacca�yādṛkca�yadvikāri�yataśca�yat�|�
sa�ca�yo�yatprabhāvaśca�tatsamāsena�me�śṛṇu�||�(13.04)�

ṛṣibhirbahudhā�gītaṃ�chandobhirvividhaiḥ�pṛthak�|�
brahmasūtrapadaiścaiva�hetumadbhirviniścitaiḥ�||�(13.05)�

mahābhūtānyahaṃkāro�buddhiravyaktameva�ca�|�
indriyāṇi�daśaikaṃ�ca�paṃca�cendriyagocarāḥ�||�(13.06)�

icchā�dveṣaḥ�sukhaṃ�duḥkhaṃ�saṃghātaścetanā�dhṛtiḥ�|�
etatkṣetraṃ�samāsena�savikāramudāhṛtam�||�(13.07)�

amānitvamadambhitvamahiṃsā�kṣāntirārjavam�|�
ācāryopāsanaṃ�śaucaṃ�sthairyamātmavinigrahaḥ�||�(13.08)�

indriyārtheṣu�vairāgyamanahaṃkāra�eva�ca�|�
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam�||�(13.09)�

asaktiranabhiṣvaṅgaḥ�putradāragṛhādiṣu�|�
nityaṃ�ca�samacittatvamiṣṭāniṣṭopapattiṣu�||�(13.10)�

mayi�cānanyayogena�bhaktiravyabhicāriṇī�|�
viviktadeśasevitvamaratirjanasaṃsadi�||�(13.11)�

adhyātmajñānanityatvaṃ�tattvajñānārthadarśanam�|�
etajjñānamiti�proktamajñānaṃ�yadato'nyathā�||�(13.12)�

jñeyaṃ�yattatpravakṣyāmi�yajjñātvā'mṛtamaśnute�|�
anādimatparaṃ�brahma�na�sattannāsaducyate�||�(13.13)�

sarvataḥ�pāṇipādaṃ�tatsarvato'kṣiśiromukham�|�
sarvataḥ�śrutimalloke�sarvamāvṛtya�tiṣṭhati�||�(13.14)�

sarvendriyaguṇābhāsaṃ�sarvendriyavivarjitam�|�
asaktaṃ�sarvabhṛccaiva�nirguṇaṃ�guṇabhoktṛ�ca�||�(13.15)�

bahirantaśca�bhūtānāmacaraṃ�carameva�ca�|�
sūkṣmatvāttadavijñeyaṃ�dūrasthaṃ�cāntike�ca�tat�||�(13.16)�

avibhaktaṃ�ca�bhūteṣu�vibhaktamiva�ca�sthitam�|�
bhūtabhartṛ�ca�tajjñeyaṃ�grasiṣṇu�prabhaviṣṇu�ca�||�(13.17)�

jyotiṣāmapi�tajjyotistamasaḥ�paramucyate�|�
jñānaṃ�jñeyaṃ�jñānagamyaṃ�hṛdi�sarvasya�viṣṭhitam�||�(13.18)�

iti�kṣetraṃ�tathā�jñānaṃ�jñeyaṃ�coktaṃ�sanāsataḥ�|�
madbhakta�etadvijñāya�madbhāvāyopapadyate�||�(13.19)�

prakṛtiṃ�puruṣaṃ�caiva�vidyanādi�ubhāvapi�|�
vikārāṃśca�guṇāṃścaiva�viddhi�prakṛtisaṃbhavān�||�(13.20)�

kāryakāraṇakartṛtve�hetuḥ�prakṛtirucyate�|�
puruṣaḥ�sukhaduḥkhānāṃ�bhoktṛtve�heturucyate�||�(13.21)�

puruṣaḥ�prakṛtistho�hi�bhuṅkte�prakṛtijānguṇān�|�
kāraṇaṃ�guṇasaṅgo'sya�sadasadyonijanmasu�||�(13.22)�

upadraṣṭānumantā�ca�bhartā�bhoktā�maheśvaraḥ�|�
paramātmeti�cāpyukto�dehe'sminpuruṣaḥ�paraḥ�||�(13.23)�

ya�evaṃ�vetti�puruṣaṃ�prakṛtiṃ�ca�guṇaiḥ�saha�|�
sarvathā�vartamāno'pi�na�sa�bhūyo'bhijāyate�||�(13.24)�

dhyānenātmani�paśyanti�kecidātmānamātmanā�|�
anye�sāṅkhyena�yogena�karmayogena�cāpare�||�(13.25)�

anye�tvevamajānantaḥ�śrutvānyebhya�upāsate�|�
te'pi�cātitarantyeva�mṛtyuṃ�śrutiparāyaṇāḥ�||�(13.26)�

yāvatsaṃjāyate�kiṃcitsattvaṃ�sthāvarajaṅgamam�|�
kṣetrakṣetrajñasaṃyogāttadviddhi�bharatarṣabha�||�(13.27)�

samaṃ�sarveṣu�bhūteṣu�tiṣṭhantaṃ�parameśvaram�
vinaśyatsvavinaśyantaṃ�yaḥ�paśyati�sa�paśyati�||�(13.28)�

samaṃ�paśyanhi�sarvatra�samavasthitamīśvaram�|�
na�hinastyātmanātmānaṃ�tato�yāti�parāṃ�gatim�||�(13.29)�

prakṛtyaiva�ca�karmāṇi�kriyamāṇāni�sarvaśaḥ�|�
yaḥ�paśyati�tathātmānamakartāraṃ�sa�paśyati�||�(13.30)�

yadā�bhūtapṛthagbhāvamekasthamanupaśyati�|�
tata�eva�ca�vistāraṃ�brahma�saṃpadyate�tadā�||�(13.31)�

anāditvānnirguṇatvātparamātmāyamavyayaḥ�|�
śarīrastho'pi�kaunteya�na�karoti�na�lipyate�||�(13.32)�

yathā�sarvagataṃ�saukṣmyādākāśaṃ�nopalipyate�|�
sarvatrāvasthito�dehe�tathātmā�nopalipyate�||�(13.33)�

yathā�prakāśayatyekaḥ�kṛtsnaṃ�lokamimaṃ�raviḥ�|�
kṣetraṃ�kṣetrī�tathā�kṛtsnaṃ�prakāśayati�bhārata�||�(13.34)�

kṣetrakṣetrajñayorevamantaraṃ�jñānacakṣuṣā�|�
bhūtaprakṛtimokṣaṃ�ca�ye�viduryānti�te�param�||�(13.35)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
kṣetrakṣetrajñavibhāgayogo�nāma�trayodaśo'dhyāyaḥ�



14

atha�caturdaśo' dhyāyaḥ (guṇatrayavibhāgayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27


��������śrībhagavānuvāca:

paraṃ�bhūyaḥ�pravakṣyāmi�jñānānāṃ�jñānamuttamam�|�
yajjñātvā�munayaḥ�sarve�parāṃ�siddhimito�gatāḥ�||�(14.01)�

idaṃ�jñānamupāśritya�mama�sādharmyamāgatāḥ�|�
sarge'pi�nopajāyante�pralaye�na�vyathanti�ca�||�(14.02)�

mama�yonirmahad�brahma�tasmingarbhaṃ�dadhāmyaham�|�
saṃbhavaḥ�sarvabhūtānāṃ�tato�bhavati�bhārata�||�(14.03)�

sarvayoniṣu�kaunteya�mūrtayaḥ�saṃbhavanti�yāḥ�|�
tāsāṃ�brahma�mahadyonirahaṃ�bījapradaḥ�pitā�||�(14.04)�

sattvaṃ�rajastama�iti�guṇāḥ�prakṛtisambhavāḥ�|�
nibadhnanti�mahābāho�dehe�dehinamavyayam�||�(14.05)�

tatra�sattvaṃ�nirmalatvātprakāśakamanāmayam�|�
sukhasaṅgena�badhnāti�jñānasaṅgena�cānagha�||�(14.06)�

rajo�rāgātmakaṃ�viddhi�tṛṣṇāsaṅgasamudbhavam�|�
tannibadhnāti�kaunteya�karmasaṅgena�dehinam�||�(14.07)�

tamastvajñānajaṃ�viddhi�mohanaṃ�sarvadehinām�|�
pramādālasyanidrābhistannibadhnāti�bhārata�||�(14.08)�

sattvaṃ�sukhe�sañjayati�rajaḥ�karmaṇi�bhārata�|�
jñānamāvṛtya�tu�tamaḥ�pramāde�sañjayatyuta�||�(14.09)�

rajastamaścābhibhūya�sattvaṃ�bhavati�bhārata�|�
rajaḥ�sattvaṃ�tamaścaiva�tamaḥ�sattvaṃ�rajastathā�||�(14.10)�

sarvadvāreṣu�dehe'sminprakāśa�upajāyate�|�
jñānaṃ�yadā�tadā�vidyādvivṛddhaṃ�sattvamityuta�||�(14.11)�

lobhaḥ�pravṛttirārambhaḥ�karmaṇāmaśamaḥ�spṛhā�|�
rajasyetāni�jāyante�vivṛddhe�bharatarṣabha�||�(14.12)�

aprakāśo'pravṛttiśca�pramādo�moha�eva�ca�|�
tamasyetāni�jāyante�vivṛddhe�kurunandana�||�(14.13)�

yadā�sattve�pravṛddhe�tu�pralayaṃ�yāti�dehabhṛt�|�
tadottamavidāṃ�lokānamalānpratipadyate�||�(14.14)�

rajasi�pralayaṃ�gatvā�karmasaṅgiṣu�jāyate�|�
tathā�pralīnastamasi�mūḍhayoniṣu�jāyate�||�(14.15)�

karmaṇaḥ�sukṛtasyāhuḥ�sāttvikaṃ�nirmalaṃ�phalam�|�
rajasastu�phalaṃ�duḥkhamajñānaṃ�tamasaḥ�phalam�||�(14.16)�

sattvātsaṃjāyate�jñānaṃ�rajaso�lobha�eva�ca�|�
pramādamohau�tamaso�bhavato'jñānameva�ca�||�(14.17)�

ūrdhvaṃ�gacchanti�sattvasthā�madhye�tiṣṭhanti�rājasāḥ�|�
jaghanyaguṇavṛttisthā�adho�gacchanti�tāmasāḥ�||�(14.18)�

nānyaṃ�guṇebhyaḥ�kartāraṃ�yadā�draṣṭānupaśyati�|�
guṇebhyaśca�paraṃ�vetti�madbhāvaṃ�so'dhigacchati�||�(14.19)�

guṇānetānatītya�trīndehī�dehasamudbhavān�|�
janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute�||�(14.20)�

��������arjuna�uvāca:

kairliṅgaistrīnguṇānetānatīto�bhavati�prabho�|�
kimācāraḥ�kathaṃ�caitāṃstrīnguṇānativartate�||�(14.21)�

��������śrībhagavānuvāca:

prakāśaṃ�ca�pravṛttiṃ�ca�mohameva�ca�pāṇḍava�|�
ta�dveṣṭi�saṃpravṛttāni�na�nivṛttāni�kāṅkṣati�||�(14.22)�

udāsīnavadāsīno�guṇairyo�na�vicālyate�|�
guṇā�vartanta�ityeva�yo'vatiṣṭhati�neṅgate�||�(14.23)�

samaduḥkhasukhaḥ�svasthaḥ�samaloṣṭāśmakāṃcanaḥ�|�
tulyapriyāpriyo�dhīrastulyanindātmasaṃstutiḥ�||�(14.24)�

mānāpamānayostulyastulyo�mitrāripakṣayoḥ�|�
sarvārambhaparityāgī�guṇātītaḥ�sa�ucyate�||�(14.25)�

māṃ�ca�yo'vyabhicāreṇa�bhaktiyogena�sevate�|�
sa�guṇānsamatītyaitānbrahmabhūyāya�kalpate�||�(14.26)�

brahmaṇo�hi�pratiṣṭhāhamamṛtasyāvyayasya�ca�|�
śāśvatasya�ca�dharmasya�sukhasyaikāntikasya�ca�||�(14.27)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
guṇatrayavibhāgayogo�nāma�caturdaśo'dhyāyaḥ�



15

atha�paṃcadaśo' dhyāyaḥ (puruṣottamayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20


��������śrībhagavānuvāca:

ūrdhvamūlamadhaḥśākhamaśvatthaṃ�prāhuravyayam�|�
chandāṃsi�yasya�parṇāni�yastaṃ�veda�sa�vedavit�||�(15.01)�

adhaścordhvaṃ�prasṛtāstasya�śākhā�
��������guṇapravṛddhā�viṣayapravālāḥ�|�
adhaśca�mūlānyanusaṃtatāni�
��������karmānubandhīni�manuṣyaloke�||�(15.02)�

na�rūpamasyeha�tathopalabhyate�
��������nānto�na�cādirna�ca�saṃpratiṣṭhā�|�
aśvatthamenaṃ�suvirūḍhamūlaṃ�
��������asaṅgaśastreṇa�dṛḍhena�chittvā�||�(15.03)�

tataḥ�padaṃ�tatparimārgitavyaṃ�
��������yasmingatā�na�nivartanti�bhūyaḥ�|�
tameva�cādyaṃ�puruṣaṃ�prapadye�|�
��������yataḥ�pravṛttiḥ�prasṛtā�purāṇī�||�(15.04)�

nirmānamohā�jitasaṅgadoṣā�
��������adhyātmanityā�vinivṛttakāmāḥ�|�
dvandvairvimuktāḥ�sukhaduḥkhasaṃjñaiḥ�
��������gacchantyamūḍhāḥ�padamavyayaṃ�tat�||�(15.05)�

na�tadbhāsayate�sūryo�na�śaśāṅko�na�pāvakaḥ�|�
yadgatvā�na�nivartaṃte�taddhāma�paramaṃ�mama�||�(15.06)�

mamaivāṃśo�jīvaloke�jīvabhūtaḥ�sanātanaḥ�|�
manaḥṣaṣṭhānīndriyāṇi�prakṛtisthāni�karṣati�||�(15.07)�

śarīraṃ�yadavāpnoti�yaccāpyutkrāmatīśvaraḥ�|�
gṛhitvaitāni�saṃyāti�vāyurgaṃdhānivāśayāt�||�(15.08)�

śrotraṃ�cakṣuḥ�sparśanaṃ�ca�rasanaṃ�ghrāṇameva�ca�|�
adhiṣṭhāya�manaścāyaṃ�viṣayānupasevate�||�(15.09)�

utkrāmantaṃ�sthitaṃ�vā'pi�bhuṃjānaṃ�vā�guṇānvitam�|�
vimūḍhā�nānupaśyanti�paśyanti�jñānacakṣuṣaḥ�||�(15.10)�

yatanto�yoginaścainaṃ�paśyantyātmanyavasthitam�|�
yatanto'pyakṛtātmāno�nainaṃ�paśyaṃtyacetasaḥ�||�(15.11)�

yadādityagataṃ�tejo�jagadbhāsayate'khilam�|�
yaccandramasi�yaccāgnau�tattejo�viddhi�māmakam�||�(15.12)�

gāmāviśya�ca�bhūtāni�dhārayāmyahamojasā�|�
puṣṇāmi�cauṣadhīḥ�sarvāḥ�somo�bhūtvā�rasātmakaḥ�||�(15.13)�

ahaṃ�vaiśvānaro�bhūtvā�prāṇināṃ�deham āśritaḥ�|�
prāṇ'āpāna-samāyuktaḥ�pacāmy annaṃ�catur-vidham�||�(15.14)�

sarvasya�cāhaṃ�hṛdi�sanniviṣṭo�
��������mattaḥ�smṛtirjñānamapohanaṃca�|�
vedaiśca�sarvairahameva�vedyo�
��������vedāntakṛdvedavideva�cāham�||�(15.15)�

dvāvimau�puruṣau�loke�kṣaraścākṣara�eva�ca�|�
kṣaraḥ�sarvāṇi�bhūtāni�kūṭastho'kṣara�ucyate�||�(15.16)�

uttamaḥ�puruṣastvanyaḥ�paramātmetyudhāhṛtaḥ�|�
yo�lokatrayamāviśya�bibhartyavyaya�īśvaraḥ�||�(15.17)�

yasmātkṣaramatīto'hamakṣarādapi�cottamaḥ�|�
ato'smi�loke�vedeca�prathitaḥ�puruṣottamaḥ�||�(15.18)�

yo�māmevamasaṃmūḍho�jānātipuruṣottamam�|�
sa�sarvavidbhajati�māṃ�sarvabhāvena�bhārata�||�(15.19)�

iti�guhyatamaṃ�śāstramidamuktaṃ�mayā'nagha�|�
etatbuddhvā�buddhimānsyātkṛtakṛtyaśca�bhārata�||�(15.20)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjuna�saṃvāde�
puruṣottamayogo�nāma�paṃcadaśo'dhyāyaḥ�



16

atha�ṣoḍaśo' dhyāyaḥ (daivāsurasaṃpadvibhāgayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24


��������śrībhagavānuvāca:

abhayaṃ�sattvasaṃśuddhirjñānayogavyavasthitiḥ�|�
dānaṃ�damaśca�yajñaśca�svādhyāyastapa�ārjavam�||�(16.01)�

ahiṃsā�satyamakrodhastyāgaḥ�śāntirapaiśunam�|�
dayā�bhūteṣvaloluptvaṃ�mārdavaṃ�hrīracāpalam�||�(16.02)�

tejaḥ�kṣamā�dhṛtiḥ�śaucamadroho�nātimānitā�|�
bhavanti�saṃpadaṃ�daivīmabhijātasya�bhārata�||�(16.03)�

dambho�darpo'bhimānaśca�krodhaḥ�pāruṣyameva�ca�|�
ajñānaṃ�cābhijātasya�pārtha�saṃpadamāsurīm�||�(16.04)�

daivī�saṃpadvimokṣāya�nibandhāyāsurī�matā�|�
mā�śucaḥ�saṃpadaṃ�daivīmabhijāto'si�pāṇḍava�||�(16.05)�

dvau�bhūtasargau�loke'smindaiva�āsura�eva�ca�|�
daivo�vistaraśaḥ�prokta�āsuraṃ�pārtha�me�śṛṇu�||�(16.06)�

pravṛttiṃ�ca�nivṛttiṃ�ca�janā�na�vidurāsurāḥ�|�
na�śaucaṃ�nāpi�cācāro�na�satyaṃ�teṣu�vidyate�||�(16.07)�

asatyamapratiṣṭhaṃ�te�jagadāhuranīśvaram�|�
aparasparasaṃbhūtaṃ�kimanyatkāmahaitukam�||�(16.08)�

etāṃ�dṛṣṭimavaṣṭabhya�naṣṭātmāno'lpabuddhayaḥ�|�
prabhavantyugrakarmāṇaḥ�kṣayāya�jagato'hitāḥ�||�(16.09)�

kāmamāśritya�duṣpūraṃ�dambhamānamadānvitāḥ�|�
mohādgṛhītvāsadgrāhānpravartante'śucivratāḥ�||�(16.10)�

cintāmaparimeyāṃ�ca�pralayāntāmupāśritāḥ�|�
kāmopabhogaparamā�etāvaditi�niścitāḥ�||�(16.11)�

āśāpāśaśatairbaddhāḥ�kāmakrodhaparāyaṇāḥ�|�
īhante�kāmabhogārthamanyāyenārthasaṃcayān�||�(16.12)�

idamadya�mayā�labdhamimaṃ�prāpsye�manoratham�|�
idamastīdamapi�me�bhaviṣyati�punardhanam�||�(16.13)�

asau�mayā�hataḥ�śatrurhaniṣye�cāparānapi�|�
īśvaro'hamahaṃ�bhogī�siddho'haṃ�balavānsukhī�||�(16.14)�

āḍhyo'bhijanavānasmi�ko'nyosti�sadṛśo�mayā�|�
yakṣye�dāsyāmi�modiṣya�ityajñānavimohitāḥ�||�(16.15)�

anekacittavibhrāntā�mohajālasamāvṛtāḥ�|�
prasaktāḥ�kāmabhogeṣu�patanti�narake'śucau�||�(16.16)�

ātmasaṃbhāvitāḥ�stabdhā�dhanamānamadānvitāḥ�|�
yajante�nāmayajñaiste�dambhenāvidhipūrvakam�||�(16.17)�

ahaṃkāraṃ�balaṃ�darpaṃ�kāmaṃ�krodhaṃ�ca�saṃśritāḥ�|�
māmātmaparadeheṣu�pradviṣanto'bhyasūyakāḥ�||�(16.18)�

tānahaṃ�dviṣataḥ�krurānsaṃsāreṣu�narādhamān�|�
kṣipāmyajasramaśubhānāsurīṣveva�yoniṣu�||�(16.19)�

āsurīṃ�yonimāpannā�mūḍhā�janmanijanmani�|�
māmaprāpyaiva�kaunteya�tato�yāntyadhamāṃ�gatim�||�(16.20)�

trividhaṃ�narakasyedaṃ�dvāraṃ�nāśanamātmanaḥ�|�
kāmaḥ�krodhastathā�lobhastasmādetattrayaṃ�tyajet�||�(16.21)�

etairvimuktaḥ�kaunteya�tamodvāraistribhirnaraḥ�|�
ācaratyātmanaḥ�śreyastato�yāti�parāṃ�gatim�||�(16.22)�

yaḥ�śāstravidhimutsṛjya�vartate�kāmakārataḥ�|�
na�sa�siddhimavāpnoti�na�sukhaṃ�na�parāṃ�gatim�||�(16.23)�

tasmācchāstraṃ�pramāṇaṃ�te�kāryākāryavyavasthitau�|�
jñātvā�śāstravidhānoktaṃ�karma�kartumihārhasi�||�(16.24)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
daivāsurasaṃpadvibhāgayogo�nāma�ṣoḍaśo'dhyāyaḥ�



17

atha�saptadaśo' dhyāyaḥ (śraddhātrayavibhāgayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28


��������arjuna�uvāca:

ye�śāstravidhimutsṛjya�yajante�śraddhayānvitāḥ�|�
teṣāṃ�niṣṭhā�tu�kā�kṛṣṇa�sattvamāho�rajastamaḥ�||�(17.01)�

��������śrībhagavānuvāca:

trividhā�bhavati�śraddhā�dehināṃ�sā�svabhāvajā�|�
sāttvikī�rājasī�caiva�tāmasī�ceti�tāṃ�śṛṇu�||�(17.02)�

sattvānurūpā�sarvasya�śraddhā�bhavati�bhārata�|�
śraddhāmayo'yaṃ�puruṣo�yo�yacchraddhaḥ�sa�eva�saḥ�||�(17.03)�

yajante�sāttvikā�devānyakṣarakṣāṃsi�rājasāḥ�|�
pretānbhūtagaṇāṃścānye�yajante�tāmasā�janāḥ�||�(17.04)�

aśāstravihitaṃ�ghoraṃ�tapyante�ye�tapo�janāḥ�|�
dambhāhaṃkārasaṃyuktāḥ�kāmarāgabalānvitāḥ�||�(17.05)�

karṣayantaḥ�śarīrasthaṃ�bhūtagrāmamacetasaḥ�|�
māṃ�caivāntaḥśarīrasthaṃ�tānviddhyāsuraniścayān�||�(17.06)�

āhārastvapi�sarvasya�trividho�bhavati�priyaḥ�|�
yajñastapastathā�dānaṃ�teṣāṃ�bhedamimaṃ�śṛṇu�||�(17.07)�

āyuḥsattvabalārogyasukhaprītivivardhanāḥ�|�
rasyāḥ�snigdhāḥ�sthirā�hṛdyā�āhārāḥ�sāttvikapriyāḥ�||�(17.08)�

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ�|�
āhārā�rājasasyeṣṭā�duḥkhaśokāmayapradāḥ�||�(17.09)�

yātayāmaṃ�gatarasaṃ�pūti�paryuṣitaṃ�ca�yat�|�
ucchiṣṭamapi�cāmedhyaṃ�bhojanaṃ�tāmasapriyam�||�(17.10)�

aphalāṅkṣibhiryajño�vidhidṛṣṭo�ya�ijyate�|�
yaṣṭavyameveti�manaḥ�samādhāya�sa�sāttvikaḥ�||�(17.11)�

abhisaṃdhāya�tu�phalaṃ�dambhārthamapi�caiva�yat�|�
ijyate�bharataśreṣṭha�taṃ�yajñaṃ�viddhi�rājasam�||�(17.12)�

vidhihīnamasṛṣṭānnaṃ�mantrahīnamadakṣiṇam�|�
śraddhāvirahitaṃ�yajñaṃ�tāmasaṃ�paricakṣate�||�(17.13)�

devadvijaguruprājñapūjanaṃ�śaucamārjavam�|�
brahmacaryamahiṃsā�ca�śārīraṃ�tapa�ucyate�||�(17.14)�

anudvegakaraṃ�vākyaṃ�satyaṃ�priyahitaṃ�ca�yat�|�
svādhyāyābhyasanaṃ�caiva�vāṅmayaṃ�tapa�ucyate�||�(17.15)�

manaḥ�prasādaḥ�saumyatvaṃ�maunamātmavinigrahaḥ�|�
bhāvasaṃśuddhirityetattapo�mānasamucyate�||�(17.16)�

śraddhayā�parayā�taptaṃ�tapastattrividhaṃ�naraiḥ�|�
aphalākāṅkṣibhiryuktaiḥ�sāttvikaṃ�paricakṣate�||�(17.17)�

satkāramānapūjārthaṃ�tapo�dambhena�caiva�yat�|�
kriyate�tadiha�proktaṃ�rājasaṃ�calamadhruvam�||�(17.18)�

mūḍhagrāheṇātmano�yatpīḍayā�kriyate�tapaḥ�|�
parasyotsādanārthaṃ�vā�tattāmasamudāhṛtam�||�(17.19)�

dātavyamiti�yaddānaṃ�dīyate'nupakāriṇe�|�
deśe�kāle�ca�pātre�ca�taddānaṃ�sāttvikaṃ�smṛtam�||�(17.20)�

yattu�prattyupakārārthaṃ�phalamuddiśya�vā�punaḥ�|�
dīyate�ca�parikliṣṭaṃ�taddānaṃ�rājasaṃ�smṛtam�||�(17.21)�

adeśakāle�yaddānamapātrebhyaśca�dīyate�|�
asatkṛtamavajñātaṃ�tattāmasamudāhṛtam�||�(17.22)�

OMtatsaditi�nirdeśo�brahmaṇastrividhaḥ�smṛtaḥ�|�
brāhmaṇāstena�vedāśca�yajñāśca�vihitāḥ�purā�||�(17.23)�

tasmādomityudāhṛtya�yajñadānatapaḥkriyāḥ�|�
pravartante�vidhānoktāḥ�satataṃ�brahmavādinām�||�(17.24)�

tadityanabhisaṃdhāya�phalaṃ�yajñatapaḥkriyāḥ�|�
dānakriyāśca�vividhāḥ�kriyante�mokṣakāṅkṣibhiḥ�||�(17.25)�

sadbhāve�sādhubhāve�ca�sadityetatprayujyate�|�
praśaste�karmaṇi�tathā�sacchabdaḥ�pārtha�yujyate�||�(17.26)�

yajñe�tapasi�dāne�ca�sthitiḥ�saditi�cocyate�|�
karma�caiva�tadarthīyaṃ�sadityevābhidhīyate�||�(17.27)�

aśraddhayā�hutaṃ�dattaṃ�tapastaptaṃ�kṛtaṃ�ca�yat�|�
asadityucyate�pārtha�na�ca�tatprepya�no�iha�||�(17.28)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
śraddhātrayavibhāgayogo�nāma�saptadaśo'dhyāyaḥ�



18

athāṣṭādaśo' dhyāyaḥ (mokṣasaṃnyāsayogaḥ)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42
43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78


��������arjuna�uvāca:

saṃnyāsasya�mahābāho�tattvamicchāmi�veditum�|�
tyāgasya�ca�hṛṣīkeśa�pṛthakkeśiniṣūdana�||�(18.01)�

��������śrībhagavānuvāca:

kāmyānāṃ�karmaṇāṃ�nyāsaṃ�saṃnyāsaṃ�kavayo�viduḥ�|�
sarvakarmaphalatyāgaṃ�prāhustyāgaṃ�vicakṣaṇāḥ�||�(18.02)�

tyājyaṃ�doṣavadityeke�karma�prāhurmanīṣiṇaḥ�|�
yajñadānatapaḥkarma�na�tyājyamiti�cāpare�||�(18.03)�

niścayaṃ�śṛṇu�me�tatra�tyāge�bharatasattama�|�
tyāgo�hi�puruṣavyāghra�trividhaḥ�samprakīrtitaḥ�||�(18.04)�

yajñadānatapaḥkarma�na�tyājyaṃ�kāryameva�tat�|�
yajño�dānaṃ�tapaścaiva�pāvanāni�manīṣiṇām�||�(18.05)�

etānyapi�tu�karmāṇi�saṅgaṃ�tyaktvā�phalāni�ca�|�
kartavyānīti�me�pārtha�niścitaṃ�matamuttamam�||�(18.06)�

niyatasya�tu�saṃnyāsaḥ�karmaṇo�nopapadyate�|�
mohāttasya�parityāgastāmasaḥ�parikīrtitaḥ�||�(18.07)�

duḥkhamityeva�yatkarma�kāyakleśabhayāttyajet�|�
sa�kṛtvā�rājasaṃ�tyāgaṃ�naiva�tyāgaphalaṃ�labhet�||�(18.08)�

kāryamityeva�yatkarma�niyataṃ�kriyate'rjuna�|�
saṅgaṃ�tyaktvā�phalaṃ�caiva�sa�tyāgaḥ�sāttviko�mataḥ�||�(18.09)�

na�dveṣṭyakuśalaṃ�karma�kuśale�nānuṣajjate�|�
tyāgī�sattvasamāviṣṭo�medhāvī�chinnasaṃśayaḥ�||�(18.10)�

na�hi�dehabhṛtā�śakyaṃ�tyaktuṃ�karmāṇyaśeṣataḥ�|�
yastu�karmaphalatyāgī�sa�tyāgītyabhidhīyate�||�(18.11)�

aniṣṭamiṣṭaṃ�miśraṃ�ca�trividhaṃ�karmaṇaḥ�phalam�|�
bhavatyatyāgināṃ�pretya�na�tu�saṃnyāsināṃ�kvacit�||�(18.12)�

paṃcaitāni�mahābāho�kāraṇāni�nibodha�me�|�
sāṅkhye�kṛtānte�proktāni�siddhaye�sarvakarmaṇām�||�(18.13)�

adhiṣṭhānaṃ�tathā�kartā�karaṇaṃ�ca�pṛthagvidham�|�
vividhāśca�pṛthakceṣṭā�daivaṃ�caivātra�paṃcamam�||�(18.14)�

śarīravāṅmanobhiryatkarma�prārabhate�naraḥ�|�
nyāyyaṃ�vā�viparītaṃ�vā�paṃcaite�tasya�hetavaḥ�||�(18.15)�

tatraivaṃ�sati�kartāramātmānaṃ�kevalaṃ�tu�yaḥ�|�
paśyatyakṛtabuddhitvānna�sa�paśyati�durmatiḥ�||�(18.16)�

yasya�nāhaṃkṛto�bhāvo�buddhiryasya�na�lipyate�|�
hatvā'pi�sa�imāṃl lokān na�hanti�na�nibadhyate�||�(18.17)�

jñānaṃ�jñeyaṃ�parijñātā�trividhā�karmacodanā�|�
karaṇaṃ�karma�karteti�trividhaḥ�karmasaṃgrahaḥ�||�(18.18)�

jñānaṃ�karma�ca�kartāca�tridhaiva�guṇabhedataḥ�|�
procyate�guṇasaṅkhyāne�yathāvacchṛṇu�tānyapi�||�(18.19)�

sarvabhūteṣu�yenaikaṃ�bhāvamavyayamīkṣate�|�
avibhaktaṃ�vibhakteṣu�tajjñānaṃ�viddhi�sāttvikam�||�(18.20)�

pṛthaktvena�tu�yajjñānaṃ�nānābhāvānpṛthagvidhān�|�
vetti�sarveṣu�bhūteṣu�tajjñānaṃ�viddhi�rājasam�||�(18.21)�

yattu�kṛtsnavadekasminkārye�saktamahaitukam�|�
atattvārthavadalpaṃ�ca�tattāmasamudāhṛtam�||�(18.22)�

niyataṃ�saṅgarahitamarāgadveṣataḥ�kṛtam�|�
aphalaprepsunā�karma�yattatsāttvikamucyate�||�(18.23)�

yattu�kāmepsunā�karma�sāhaṃkāreṇa�vā�punaḥ�|�
kriyate�bahulāyāsaṃ�tadrājasamudāhṛtam�||�(18.24)�

anubandhaṃ�kṣayaṃ�hiṃsāmanapekṣya�ca�pauruṣam�|�
mohādārabhyate�karma�yattattāmasamucyate�||�(18.25)�

muktasaṅgo'nahaṃvādī�dhṛtyutsāhasamanvitaḥ�|�
siddhyasiddhyornirvikāraḥ�kartā�sāttvika�ucyate�||�(18.26)�

rāgī�karmaphalaprepsurlubdho�hiṃsātmako'śuciḥ�|�
harṣaśokānvitaḥ�kartā�rājasaḥ�parikīrtitaḥ�||�(18.27)�

ayuktaḥ�prākṛtaḥ�stabdhaḥ�śaṭho�naiṣkṛtiko'lasaḥ�|�
viṣādī�dīrghasūtrī�ca�kartā�tāmasa�ucyate�||�(18.28)�

buddherbhedaṃ�dhṛteścaiva�guṇatastrividhaṃ�śṛṇu�|�
procyamānamaśeṣeṇa�pṛthaktvena�dhanaṃjaya�||�(18.29)�

pravṛttiṃ�ca�nivṛttiṃ�ca�kāryākārye�bhayābhaye�|�
bandhaṃ�mokṣaṃ�ca�yā�vetti�buddhiḥ�sā�pārtha�sāttvikī�||�(18.30)�

yayā�dharmamadharmaṃ�ca�kāryaṃ�cākāryameva�ca�|�
ayathāvatprajānāti�buddhiḥ�sā�pārtha�rājasī�||�(18.31)�

adharmaṃ�dharmamiti�yā�manyate�tamasāvṛtā�|�
sarvārthānviparītāṃśca�buddhiḥ�sā�pārtha�tāmasī�||�(18.32)�

dhṛtyā�yayā�dhārayate�manaḥprāṇendriyakriyāḥ�|�
yogenāvyabhicāriṇyā�dhṛtiḥ�sā�pārtha�sāttvikī�||�(18.33)�

yayā�tu�dharmakāmārthāndhṛtyā�dhārayate'rjuna�|�
prasaṅgena�phalākāṅkṣī�dhṛtiḥ�sā�pārtha�rājasī�||�(18.34)�

yayā�svapnaṃ�bhayaṃ�śokaṃ�viṣādaṃ�madameva�ca�|�
na�vimuṃcati�durmedhā�dhṛtiḥ�sā�pārtha�tāmasī�||�(18.35)�

sukhaṃ�tvidānīṃ�trividhaṃ�śṛṇu�me�bharatarṣabha�|�
abhyāsādramate�yatra�duḥkhāntaṃ�ca�nigacchati�||�(18.36)�

yattadagre�viṣamiva�pariṇāme'mṛtopamam�|�
tatsukhaṃ�sāttvikaṃ�proktamātmabuddhiprasādajam�||�(18.37)�

viṣayendriyasaṃyogādyattadagre'mṛtopamam�|�
pariṇāme�viṣamiva�tatsukhaṃ�rājasaṃ�smṛtam�||�(18.38)�

yadagre�cānubandhe�ca�sukhaṃ�mohanamātmanaḥ�|�
nidrālasyapramādotthaṃ�tattāmasamudāhṛtam�||�(18.39)�

na�tadasti�pṛthivyāṃ�vā�divi�deveṣu�vā�punaḥ�|�
sattvaṃ�prakṛtijairmuktaṃ�yadebhiḥ�syāttribhirguṇaiḥ�||�(18.40)�

brāhmaṇakṣatriyaviśāṃ�śūdrāṇāṃ�ca�paraṃtapa�|�
karmāṇi�pravibhaktāni�svabhāvaprabhavairguṇaiḥ�||�(18.41)�

śamo�damastapaḥ�śaucaṃ�kṣāntirārjavameva�ca�|�
jñānaṃ�vijñānamāstikyaṃ�brahmakarma�svabhāvajam�||�(18.42)�

śauryaṃ�tejo�dhṛtirdākṣyaṃ�yuddhe�cāpyapalāyanam�|�
dānamīśvarabhāvaśca�kṣātraṃ�karma�svabhāvajam�||�(18.43)�

kṛṣigaurakṣyavāṇijyaṃ�vaiśyakarma�svabhāvajam�|�
paricaryātmakaṃ�karma�śūdrasyāpi�svabhāvajam�||�(18.44)�

sve�sve�karmaṇyabhirataḥ�saṃsiddhiṃ�labhate�naraḥ�|�
svakarmanirataḥ�siddhiṃ�yathā�vindati�tacchṛṇu�||�(18.45)�

yataḥ�pravṛttirbhūtānāṃ�yena�sarvamidaṃ�tatam�|�
svakarmaṇā�tamabhyarcya�siddhiṃ�vindati�mānavaḥ�||�(18.46)�

śreyānsvadharmo�viguṇaḥ�paradharmātsvanuṣṭhitāt�|�
svabhāvaniyataṃ�karma�kurvannāpnoti�kilbiṣam�||�(18.47)�

sahajaṃ�karma�kaunteya�sadoṣamapi�na�tyajet�|�
sarvārambhā�hi�doṣeṇa�dhūmenāgnirivāvṛtāḥ�||�(18.48)�

asaktabuddhiḥ�sarvatra�jitātmā�vigataspṛhaḥ�|�
naiṣkarmyasiddhiṃ�paramāṃ�saṃnyāsenādhigacchati�||�(18.49)�

siddhiṃ�prāpto�yathā�brahma�tathāpnoti�nibodha�me�|�
samāsenaiva�kaunteya�niṣṭhā�jñānasya�yā�parā�||�(18.50)�

buddhyā�viśuddhayā�yukto�dhṛtyātmānaṃ�niyamya�ca�|�
śabdādīnviṣayāṃstyaktvā�rāgadveṣau�vyudasya�ca�||�(18.51)�

viviktasevī�laghvāśī�yatavākkāyamānasaḥ�|�
dhyānayogaparo�nityaṃ�vairāgyaṃ�samupāśritaḥ�||�(18.52)�

ahaṃkāraṃ�balaṃ�darpaṃ�kāmaṃ�krodhaṃ�parigraham�|�
vimucya�nirmamaḥ�śānto�brahmabhūyāya�kalpate�||�(18.53)�

brahmabhūtaḥ�prasannātmā�na�śocati�na�kāṅkṣati�|�
samaḥ�sarveṣu�bhūteṣu�madbhaktiṃ�labhate�parām�||�(18.54)�

bhaktyā�māmabhijānāti�yāvānyaścāsmi�tattvataḥ�|�
tato�māṃ�tattvato�jñātvā�viśate�tadanaṃtaram�||�(18.55)�

sarvakarmāṇyapi�sadā�kurvāṇo�madvyapāśrayaḥ�|�
matprasādādavāpnoti�śāśvataṃ�padamavyayam�||�(18.56)�

cetasā�sarvakarmāṇi�mayi�saṃnyasya�matparaḥ�|�
buddhiyogamupāśritya�maccittaḥ�satataṃ�bhava�||�(18.57)�

maccittaḥ�sarvadurgāṇi�matprasādāttariṣyasi�|�
atha�cettvamahaṃkārānna�śroṣyasi�vinaṅkṣyasi�||�(18.58)�

yadahaṃkāramāśritya�na�yotsya�iti�manyase�|�
mithyaiṣa�vyavasāyaste�prakṛtistvāṃ�niyokṣyati�||�(18.59)�

svabhāvajena�kaunteya�nibaddhaḥ�svena�karmaṇā�|�
kartuṃ�necchasi�yanmohātkariṣyasyavaśopi�tat�||�(18.60)�

īśvaraḥ�sarvabhūtānāṃ�hṛddeśe'rjuna�tiṣṭhati�|�
bhrāmayansarvabhūtāni�yantrārūḍhāni�māyayā�||�(18.61)�

tameva�śaraṇaṃ�gaccha�sarvabhāvena�bhārata�|�
tatprasādātparāṃ�śāntiṃ�sthānaṃ�prāpsyasi�śāśvatam�||�(18.62)�

iti�te�jñānamākhyātaṃ�guhyādguhyataraṃ�mayā�|�
vimṛśyaitadaśeṣeṇa�yathecchasi�tathā�kuru�||�(18.63)�

sarvaguhyatamaṃ�bhūyaḥ�śṛṇu�me�paramaṃ�vacaḥ�|�
iṣṭo'si�me�dṛḍhamiti�tato�vakṣyāmi�te�hitam�||�(18.64)�

manmanā�bhava�madbhakto�madyājī�māṃ�namaskuru�|�
māmevaiṣyasi�satyaṃ�te�pratijāne�priyo'si�me�||�(18.65)�

sarvadharmānparityajya�māmekaṃ�śaraṇaṃ�vraja�|�
ahaṃ�tvāṃ�sarvapāpebhyo�mokṣyayiṣyāmi�mā�śucaḥ�||�(18.66)�

idaṃ�te�nātapaskāya�nābhaktāya�kadācana�|�
na�cāśuśrūṣave�vācyaṃ�na�ca�māṃ�yo'bhyasūyati�||�(18.67)�

ya�idaṃ�paramaṃ�guhyaṃ�madbhakteṣvabhidhāsyati�|�
bhaktiṃ�mayi�parāṃ�kṛtvā�māmevaiṣyatyasaṃśayaḥ�||�(18.68)�

na�ca�tasmānmanuṣyeṣu�kaścinme�priyakṛttamaḥ�|�
bhavitā�na�ca�me�tasmādanyaḥ�priyataro�bhuvi�||�(18.69)�

adhyeṣyate�ca�ya�imaṃ�dharmyaṃ�saṃvādamāvayoḥ�|�
jñānayajñena�tenāhamiṣṭaḥ�syāmiti�me�matiḥ�||�(18.70)�

śraddhāvān anasūyaś ca�śṛṇuyād api�yo�naraḥ�|�
so'pi�muktaḥ�śubhān lokān prāpnuyāt puṇya-karmaṇām�||�(18.71)�

kaccid etac chrutaṃ�pārtha�tvay'aik'āgreṇa�cetasā�|�
kaccid ajñāna-saṃmohaḥ�pranaṣṭas te�dhanaṃjaya�||�(18.72)�

��������arjuna�uvāca:

naṣṭo�mohaḥ�smṛtir labdhā�tvat-prasādān mayā'cyuta�|�
sthito'smi�gata-saṃdehaḥ�kariṣye�vacanaṃ�tava�||�(18.73)�

��������saṃjaya�uvāca:

ity ahaṃ�vāsudevasya�pārthasya�ca�mahātmanaḥ�|�
saṃvādam imam aśrauṣam adbhutaṃ�roma-harṣaṇam�||�(18.74)�

vyāsa-prasādāc chrutavān etad guhyam ahaṃ�param�|�
yogaṃ�yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ�svayam�||�(18.75)�

rājan saṃsmṛtya-saṃsmṛtya�saṃvādam imam adbhutam�|�
keśav'ārjunayoḥ�puṇyaṃ�hṛṣyāmi�ca�muhur-muhuḥ�||�(18.76)�

tac ca�saṃsmṛtya-saṃsmṛtya�rūpamatyadbhutaṃ�hareḥ�|�
vismayo�me�mahānrājanhṛṣyāmi�ca�punaḥ�punaḥ�||�(18.77)�

yatra�yogeśvaraḥ�kṛṣṇo�yatra�pārtho�dhanurdharaḥ�|�
tatra�śrīrvijayo�bhūtirdhruvā�nītirmatirmama�||�(18.78)�

Krishna and Arjuna

OM�tatsaditi�śrīmad�bhagavadgītāsūpaniṣatsu�
brahmavidyāyāṃ�yogaśāstre�śrīkṛṣṇārjunasaṃvāde�
mokṣasaṃnyāsayogo�nāma�aṣṭādaśo'dhyāyaḥ�



The old text of Bhagavad Gita in Roman Sanskrit script with the font

---